Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
दशकण्ठवधम्
कश्चिन्मा प्रेरयत्येवमित्यनर्थ कुकल्पने ।
य प्राप्तो दृष्टमुल्लङ्घ्य स यो दूरतोऽधम ॥ ४६ ॥
कचिदिति । कश्चिद् अन्तर्यामी । माम् । प्रेरयति प्रयोजयति । इति व्यामोहमात्रम् । स हि कमर्थमभिधाय प्रेरयेद् इति तात्पर्यम् ॥ ४६ ॥
१०४
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिध्येच्छास्त्र सस्कृता । ४७|| स्वार्थेति । शास्त्रसस्कृता शास्त्रानुमोदिता नतूत्पथ नीता ॥ ४७ ॥ प्राकृत पौरुष वीर ! दैवनाम्ना न गीयते । तत्रालम्बितकर्तव्यः ः खञ्जः श्राण कुणिर्न किम् ॥४८॥ प्राकृतेति । वीरेति रामभद्रस्य साभिप्राया सबुद्धि । अतएवान्यत्राप्युक्तम्'उद्योगिन पुरुषसिंहमुपैति लक्ष्मी
दैवेन देयमिति कापुरुषा वदन्ति ।
दैव हित्य कुरु पौरुषमात्मशक्तया
यत्कृते यदि न सिध्यति कोऽत्र दोष ॥ '
इति । अत्र यत्ने को दोष इति विचारणीयम् । सर्वथोद्योगवता भवित
व्यमित्यर्थ ||४८||
सकलकारणकार्यविवजिता
निजविकल्पबलादुपकन्पिताम् ।
वितथदैवकथामवहेलयन्
सततमाश्रय पौरुषमात्मन ॥४६॥
॥ इति दैवनिराकरणम् ॥
सकलेति । निजविकल्पबलादुपकल्पिताम् आत्मनो विकल्पकोटे समु
स्थापिताम् ॥४६॥
॥ इति दैवनिराकरणम् ||

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166