Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
१५१ परम इति । विकारकृतवैषम्यशून्यमायाशबलत्वात् समे । समस्थिते समे चाधिष्ठानस्थिते । अनुद्भूताना नभस्तेजस्तम आदीना या कारणात्मना सत्ता तद्र पे चिदात्मनि ॥६॥
चितश्चेतयितृभावलक्षणजीवत्वस्य विषयकरणसिद्धिपूर्वकत्वात् तदध्यास प्रथम दर्शयति
पूर्व चेत्यत्वकलन सतश्चेत्याशचेतनात् ।। उदेति चित्तकलन चिति शक्तित्वचेतनात् ॥६६॥
पूर्वमिति । कलन कल्पनम् । तत्र हेतु सद्वस्तुन त प्रथास्वभावतैव । एवमुत्तरत्रापि । यदेवाध्यस्यते त-प्रथास्वभावताया चितिपूर्वसिद्धत्वात सर्वत्र निमित्तता ||
ततो जीवत्वकलन चेत्यसयोगचेतनात् ।। ततोऽहभापकलन चेत्यैकपरतापशात् ।।६७॥
ततो जीवत्वेति । एकपरता तावन्मात्रोऽहमित्यभिमान ॥१७॥
ततो बुद्धित्वकलनमहतापरिणामनात् ॥ एतदेन मनस्त्वादि शब्दतन्मात्रकादिमत् ॥१८॥
ततो बुद्धित्वेति । अहतापरिणामनात् अहतोपचयत । इत्थ धर्मसिद्धौ शब्दादिविषयमात्राणा पासनात्मना स्यान्तर्गताना स्वप्न इन मननात् तद्नटित मन रूप एतदेव सपद्यत इत्यर्थ ॥८॥
तस्य स्थूलदेहभावापत्तिम आह
उच्छनादन्यतन्मात्रभावनाद् भूतरूपिणः ।। अयमेव महागुल्मो जगदादिनिभाव्यते ॥६६॥
उच्छूनादिति । वासनात्मना शब्दतन्मात्राणाम् अन्यै स्पर्शादितन्मात्रै भाग्नान् मेलनात् पञ्चीकृतभावेनोच्छूनाद् आध्यात्मिकमहाभूतरूपिण स्थूल देहभावापन्नान्मनस इति यावत् । महागुम प्रकाण्डरहितो महाद्र म ॥६॥

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166