Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
एक एक द्विता गच्छन् स्वप्ने स्वमृतिबोधवत् || किचित्स्थौल्य मिवादत्तं ततस्तारकता विदन् ॥ १०३॥ (युग्मकम् )
असदेवेति । एक एवेति च । जीव यद् भावयति तत् सकल्पचन्द्र सकल्पेन्दुर्यथा न सत् तथा असदेवेत्यर्थ । द्रष्ट्ऋदृश्यभावसवलनेन तस्योपचय दर्शयति- किचिदिति । अणुतेज करणभावमपहाय तारकता तारकसादृश्य विदन् जाना । किचित् स्थौल्यम् आदत्त इन। अयमेनाम्य भूतमात्रासवलितलिङ्गा
त्मभान १०२ - १०३॥
१५३
अन्तर्भात बहिष्ठोऽपि पर्वतो मुकुरे यथा ।।
स्वरूपतारकान्तस्थो जीवोऽय चेतयन् स्वयम् ॥ १०४ ॥
अन्तर्भातीति । स्वप्नसकल्पयोर्बहिष्ठोऽपि विषय तद्बाह्यरूप परित्य ज्यैव अन्तर्भाति । यथा मुकुरे दर्पणे पर्यंत कूपजलप्रतिबिम्बितो देह, यथा वा गुहा दिसपुटगत प्रतिध्वनि वच । तथा स्वरूपतया कल्पिततारकान्तस्थ वासनामय देहादिव्यवहार चेततीत्यर्थ ॥ १०४ ॥ |
एवमुच्छूनता तस्मिन् भावयत् तेजमा करणे ॥
सत्यासत्यसंकाशा ब्रह्मास्ते जीववाच्यवत् ॥ १०५।।
एवमुच्छूनतामिति । भावयत् अध्यस्यत् । ब्रह्म आस्ते अन्यत
सुगमम् ||१०५ ||
इत्थ स जीवशब्दाथः कल्पनाक्लृप्तिकोविदः || प्रतिवाहिक देहात्मा चित्तरूपाम्बराकृति. ॥ १०६ ॥ भाविब्रह्माण्ड कलना पश्यत्यनुभवत्यपि ॥ तदेतदन्तामान स्वप्ने खोड्डयन यथा ।। १०७ || (युग्मकम् )
इत्थमिति । भावीति च । चित्तरूपाम्बराकृति चित्तरूपमम्बरमेव स्थौल्येन स्थूल देहाकृति यस्य स । स्फुलिङ्गाकारादिबाह्य विषयान्तरकल्पनाकार ब्रह्म तदन्ते सस्थ आवरणादिसंस्थायुक्तम् अण्ड ब्रह्माण्ड पश्यतीत्यर्थ । खोडयन व्योम्नि उत्पतनम् ॥१०६ ॥ - १०७॥
इत्यनुत्पन्न एवासौ स्वयंभूः स्वयमुत्थितः || संकल्पनगरप्रख्य जगत् सदपि नैव सत् ॥ १०८ ॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166