Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 160
________________ चतुर्थो गुच्छक १५५ इत ऊर्धमिति । अनक्षरमपि श्रनाख्येयमपि 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इत्यादि श्रुतिसादात । लीलायित निदर्शनेन स्वोन्मीलित सर्गाद्यनन्तप्रपञ्चजातेन अक्षरता लम्भित 'न सोऽस्ति प्रत्ययो लोके य शब्दानुगमाटते' इति नीत्या वागूरूपता प्रतिपद्य दशकण्ठान सानम् दशकण्ठपटमत्र श्लिष्ट द्रष्टव्यम् । दश कण्ठा कन्धरा यस्य तस्य कर्मज्ञानेन्द्रिय रूपस्येन्द्रियर्गस्य तथा एतन्नाम्ना प्रसिद्वस्य रावणस्य च अवसान विरामम् आससाद प्रत्यर्थ ॥ १११ ॥ गृहे गृहे रामचरित्रचर्चा तज्ज्ञानचर्या तु निवेदितैन || न चाधुना काव्यरसावकाश स्ततोऽत्र मौनव्रतमाचरामः ॥ ११२ ॥ गृहे गृहे इति । रामचरित्रचर्चेत्यनेन 'रामान्जिन प्रनर्तितव्य न ' इति शास्त्र शिष्टसमत कर्तव्यमार्ग उन्मीलित । ज्ञानचर्या - 'येन प्रबुद्वभावेन भुञ्जानो विषयान् स्वयम् I न याति पाशव भाव ज्ञानचन्द्र कीर्तित ॥" तथा - 'सर्व जगत् स्वदेह ना स्वानन्दभरित स्मरेत् । युगपत् स्वामृतेनैन परानन्दमयो भवेत् ॥' 'सर्वो ममाय विभव इत्येव परिजानत । विश्वात्मनो विकल्पाना प्रसरेऽपि महेशता ॥' इत्येवरूपा ॥ ११२ ॥ लोकाना मातापितृभ्या परस्मै तस्मै भूम्ने भूरिशो मे नमस्याः || मर्यादाना दुष्करणा स्थलीं य मीतादार राम इत्याहुरेकम् ॥ ११३ ॥ लोकानामिति । सीतादारम-सीता द्वारा यस्य स तम् ॥ ११३ ॥ विदन द्विजाग्यो हि मुनित्यमीयात् तद्वाहुजन्मा जनकत्व मीयात् ॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166