Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१५६
चतुर्थो गुच्छक
णि तुलाधारसमत्वमीयाज् जनश्च शूद्रोऽपि च मुक्तिमीयात् ॥ ११४॥
तात श्रीसरयूप्रसाद चर णस्ववृक्ष सेवापरो
मातृश्री हरदेव्यपार करुणा । पीयूषपूर्णान्तरः || साकेतापर भागवद्धवसतिदुर्गाप्रसादः सुधी
रास्ते तेन कृतेऽत्र रामचरिते गुच्छस्तुरीयोऽभवत् ॥ ११५ ॥ इति श्रीमति रामचरिते वासिष्ठनिर्यासे वेदान्तरहस्य नाम तृतीयो गुच्छः । * श्रादितश्चतुर्थः *
कृतिरिय श्रीमदयोध्यापरप्रान्तवर्ति पण्डितपुरीवास्तव्यद्विवेदोपाख्याचार्य श्री सरयूप्रसादपादपद्मोपजीवन श्रीदुर्गाप्रसादस्येति शिवम् ।

Page Navigation
1 ... 159 160 161 162 163 164 165 166