SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५६ चतुर्थो गुच्छक णि तुलाधारसमत्वमीयाज् जनश्च शूद्रोऽपि च मुक्तिमीयात् ॥ ११४॥ तात श्रीसरयूप्रसाद चर णस्ववृक्ष सेवापरो मातृश्री हरदेव्यपार करुणा । पीयूषपूर्णान्तरः || साकेतापर भागवद्धवसतिदुर्गाप्रसादः सुधी रास्ते तेन कृतेऽत्र रामचरिते गुच्छस्तुरीयोऽभवत् ॥ ११५ ॥ इति श्रीमति रामचरिते वासिष्ठनिर्यासे वेदान्तरहस्य नाम तृतीयो गुच्छः । * श्रादितश्चतुर्थः * कृतिरिय श्रीमदयोध्यापरप्रान्तवर्ति पण्डितपुरीवास्तव्यद्विवेदोपाख्याचार्य श्री सरयूप्रसादपादपद्मोपजीवन श्रीदुर्गाप्रसादस्येति शिवम् ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy