Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 159
________________ चतुर्थो गुच्छक इत्यनुत्पन्नेति । अनेन जगन परमार्थ रूप सिद्वान्नितम् ।।१०।। अकृत चानुभूत च न सत्य सत्यरत् स्थितम् ।। महाकल्पे विमुक्तत्वाद् ब्रह्मादीनामसशयम् ॥१०६।। अकृतमिति । महाकल्पान्ते प्राक्तनाना ब्रह्मादीना मुक्त पारधारणान्न तदीयादृष्टसस्कारेण अग्रिमजगन्निर्माणम् । यस्तू गसक कल्पादौ हिरण्यगर्भा दिपद लभते न त न कदापि प्राग् विचित्र जगत् सृष्टमिति अनुभवाभावे तत्सस्कारासभवाजगतो न सस्कारजापमिति । तथा च स्वप्नेन्द्रजालपद् अकस्मा देव अनिद्ययेवोद्भूतत्वान्मिथ्यात्वमेव सिध्यति । एतन नाहष्टसस्कारसामग्री जन्य जगद् भवितुमर्हतीति सिद्वान्त उन्मीलित । ब्रह्मादीना मुक्तिस्तु'यावदधिकारमयस्थितिराधिकारिकाणाम् ' (ब्र० स० ३।३।३२) इति वेदान्तसूत्रे स्पष्टतया प्रतिपादिता । स्मृतावपि-- 'ब्रह्मणा सह ते सर्प सप्राप्त प्रतिसचर । परस्यान्त कृतात्मान प्रविशन्ति पर पदम् ।।' इति ।। ०६।।। सिहावलोकनन्यायेन प्रागुक्त सर्वमनुसधायोपसहरतिआकाश एव परमे प्रथमः प्रजेशो नित्य स्वय स्फुरति शून्यतया समो यः ।। स ह्यातिगाहिकतनु नंतु भूतरूपो भूम्यादि तेन न सदस्ति यथा न जातम् ॥११०॥ ( इति स्वयभृत्पत्तिदर्शनम् ) आकाश एवेति । परमें, ब्रह्मणि, प्रजेश स्वयभूराकाश शून्यमेव । य सम परमात्मा स एव शून्यप्रजेशाद्यात्मना स्फुरति प्रथते । हि यस्मात स प्रजेश आतिपाहिकतनु मनोमयशरीर न पाञ्चभौतिक । तेन सत्मक्ल्प मात्ररूपत्वेन । भूम्यादि न सद् अस्ति । यथा न जात अनुत्पन्न शशशृङ्गादि नास्ति, तद्वदित्यर्थ । तदित्थ यथा न जात न चास्ते तथोपवर्णित मिति शेष ॥११॥ ( इति स्वयभूत्पत्तिदर्शनम् ) इत ऊर्ध्वमनक्षरमपि ब्रह्म लीलायितनिदर्शनेनाक्षरता लम्भित सद् दशकण्ठापमानमासमाद ॥१११।।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166