Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 154
________________ चतुर्थो गुच्छक २४६ यथा पुरमियास्त्यन्तर्विदेव स्व'नसविदः॥ तथा जगदिवाभाति स्मात्मैव परमात्मनि ।।६१।। (इति परमार्थदर्शनम् ) यथा पुरमिति । स्वप्नसचिद स्वप्नद्रष्टुरन्तर्गता वित् चैतन्यमेव पुरमिर यथा आभाति तथा परमात्मनि स्वात्मैव, जगदिव जगदाकारेण आभाति आभासते ॥६॥ (इति परमार्थ दर्शनम् ) ब्रह्म सर्गपद् भाति सुषुप्त स्वप्नवद् यथा ।। सवोत्मक च तत्स्थान तत्र राम ! क्रम शणु ॥१२॥ ब्रह्म वेति । यथा प्रतिपुरुष सुषुप्त्यात्मरूपमेन स्यानचद् विवर्तते तथा ब्रह्मापीति दृष्टान्तानुसारिणीय कल्पनेत्यथ । सर्वात्मक्त्व च-'अात्मा वा इदमेक एवाग्र आमीत्' इति श्रुतौ सवाचि, इदपदसामानाधिकरण्यात् । तस्थान सर्वसुषुप्तसमष्टिप्रलयावस्थ ब्रह्मेति ॥२॥ तस्य खलु परप्रकाशस्य सत्तामात्रात्मक यद् विश्व तदात्मनि सरिदा अगृहीतात्मकमहमर्शनपूर्वक भविष्यन्नामार्थकलनाम्यूहितरूपक स्वयमेव किचिच्चत्यतामिवोपयाति । तदनु सा परसत्तैर सतश्चेतनोन्मुखीचिन्नामयोग्या जायते । तदनु सान्द्रसवेदना कलितकलनीया पर पद त्यजन्ती जीगादिसज्ञिता भावनामात्रसारा ससरणपरायणा वस्तुस्वभावेन सत्तामनूत्तिष्ठति । तदन्वाकाशसत्ताघोषः ॥१३॥ तस्य खल्वित्यादि । परप्रकाशस्य अनन्तप्रकाशात्मरूपस्य । सत्तामात्रात्मकम-सत्तामात्र आत्मा परमार्थ रूप यस्त्र तथाविध सविंदा अहमर्शनपूर्वकम् अगृहीतात्मक अहकाराध्यास विना, भविष्यन्नामार्थ कल नाभ्यूहितरूपक सर्वस्मिन् सृज्यविषये भावि नामरूपसधानै अभ्यूहितानि रूपाणि यस्मिन् तथाविध सत् चेत्यतामिव गच्छति । तदनु सत्तामत्तिष्ठ तीत्यादि-ईक्षणवृत्ति तद्विषयोपाधिभ्याम् ईश्वरजीवभावयो प्रदर्शनम् । परसत्ता ब्रह्मसत्ता । चेत ईक्षणात्मिका वृत्ति तत्सहिता चेतना, तदभिव्यक्तचैत

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166