Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
तृतीयो गुच्छक
१११ सन्त उदिता इव आत्मसाम्राज्यलीना इव विचरन्ति व्यवहरन्ति ।।शा आत्मसाम्राज्यविलीनत्वमेव द्वाभ्या प्रपञ्चयति
न शोचन्ति न पाञ्छन्ति न याचन्ति शुभाशुभम् । सर्वमेपात्र कुर्वन्ति न कुर्वन्ति मनागपि ।।२।। स्वच्छ दीव्यन्ति तिष्ठन्ति विरमन्ति निराधयः ।
हेयोपादेयसबाधवर्जिताः स्वात्मनि स्थिताः ॥३॥ न शोचन्तीन्यादि । हेयोपादेयसबाधवर्जिता- अग्राह्यग्राह्यविचिकित्साभ्या य सबाध मुग्धभार तेन वर्जिता अपराभूता । विदितवेदितव्या इत्यर्थ ॥२ ८३॥
निरापाय निरातङ्क निभ्रम स्वास्थ्यवैभवम् ।
न पिना केवलीभागाद् भासते भुपनत्रये ॥८४॥ निरपायमिति । केलीभाव कैवल्यम् । आत्मस्वरूपेणारस्थानमित्यर्थ ॥४॥
प्राप्तमेतत्पद तात ! न बाह्य साधन मतम् ।
केवल पौरुषारब्ध श्रवणाद्य व सततम् ॥८॥ प्राप्तमिति । श्रवणादि श्रवण मनन निदिध्यासन च ।।५।।
तत्समस्तसुखासारसीमान्तमिति शस्यते ।
तदेवामन्दनिष्पन्द रसायनमपीष्यते ॥८६॥ तत्समस्तेति । अत्र- एतस्यवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्नि सा काष्ठा सा परागति' इत्यादि श्रुतयो जाग्रत्येव ॥८६॥
गच्छता तिष्ठता वापि भ्रमता पततापि वा । असुरेण सुरेणापि मानुषेणेतरेण वा ॥८७॥ मनः प्रशमनोद्भूत तदवाप्य महत्सुखम् । पचेलिम फल विद्यात् सद्विवेकफलेग्रहे ॥८८॥ युग्मकम्)

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166