Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
१२७ ततः स्तिमितगम्भीर न तेजो न तमस्ततम् ।
अनाख्यमनभिव्यक्त सत् किचिदवशिष्यते ॥५॥ तत इति । स्तिमितम् अमूर्तत्वान्निष्क्रियम् । गम्भीर परिच्छेदानहम् । न तेज , नीलपीतादिरूपविरहात् । न तम , प्रकाशैकधर्मत्वात् । अनाख्यम् , निर्वर्मकतया इदमित्थमिति निर्देष्टुमशक्यम् । अनभिव्यक्तम्-स्वानुभवैकगम्यतया बाह्यप्रमाणानामगोचरम् ।।शा
ऋतमात्मा पर ब्रह्म सत्यमित्यादिनामभिः ।
शब्द्यते व्यवहारार्थं तत् सदेव महेश्वरः ॥६॥ ऋतमात्मेति । आत्मनो निर्वचन तु
'यच्चाग्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सततो भावस्तस्मादात्मेति शब्द्यते ।।' इति व्यासानुशिष्टमिह द्रष्टव्यम् । ब्रह्म, वृहत्त्वाद् बृहकत्वाद् वा । व्यवहारश्च उपदेश्योपदेशरूप , तदर्थम् । नहि सज्ञाकरणमन्तरा व्यवहार कश्चन घटते । लोकेऽपि देवदत्तादिपव्यपदेश्या हि व्यवहारभाजो भवन्तीति ।।
स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् ।
जीवतामुपयातीव वीचितामिव वारिधिः ॥७॥ स तथेति । तथाभूत चित्स्वभावतया स्थितोऽपि मुग्ध सन् अन्य , आका शादिक्रमोद्भूतलिङ्गसमष्ट्यात्मा जड , स इव उल्लसन् , तदनुप्रवेशात् तदभिमानेन प्राणवारणाद्यपाधिना देहत्वमनुप्रविष्ट जीवताम् उपयाति इव, जीवव्यवहार प्रतिपद्यत इव । वस्तुतस्तु इद विभ्रमविजृम्भितमेवेति इवोपादानात सूचितम् । दर्शनान्तरेऽपि
'देहप्राणविमर्शनधीज्ञाननभ प्रपञ्चयोगेन ।
आत्मान वेष्टयते चित्र जालेन जालकार इव ।।' (परमार्थसार ३२) इति ॥७॥
ततः स जीवशब्दार्थकलनाकुलता वहन् । मनो भवति भूतात्मा मननान्मन्थरीभवन् ॥८॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166