Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
अथ चतुर्थो गुच्छकः।
अथ सृष्टिप्रकारनिरूपणपुरस्सर 'एकमेवाद्वितीय ब्रह्म' इत्यागमानुभवयुक्तियुक्त ब्रह्माद्वैत प्रतिपादयितु प्रकरणमवतारयति
वाग्भाभिन्न माविद् ब्रह्म भाति स्वप्न इवात्मनि ।
यदिद तत् स्वशब्दोत्थै यो यद् वेद स वेद तत् ॥१॥ वाग्भाभिरिति । वाचा 'तत्त्वमसि, ब्रह्माहमस्मि' इत्याधु पनिषत्सारभूताना द्वादशमहावाक्याना, भाभि स्वरूपप्रकाशै । आत्मनि प्रत्यगात्मनि । स्वग्न इव भाति आविर्भूत चकास्ति । स्वशब्दोत्थै , स्वशब्दोत्थाश्च ब्रह्मण स्वरूपप्रतिपत्तये क्रियमाणा श्रवण मनन निदिध्यासनादिरूपा उपाया , तै । यद् वेत्ति, यादृश ब्रह्म तत्त्वत साक्षात्करोति । तद् वेद, तादृशमेव पूर्वानुभूत सर्वस्मिन्नपि काले हृदयात स्फुरति । इदमत्र तात्पर्यम्___ ब्रह्मातिरिक्त न किमपि वस्तु इह परमार्थसद् भवितुमर्हति । 'आत्मैवेद सर्वमित्यादि श्रुतिशासनाद् अनुभवसवादाच । यच्चेदमनन्तप्रकारायमाणै वैचित्र्यप्रपञ्च रुल्लसितम् असदपि सदिव प्रतीयमान जगत् , तत्सर्व स्वान इव आत्मन्यध्यस्त केवल कल्पनामात्रसारम् । इत्येवरूपेण सकृदपि सजाते दृढप्रत्यये न कदाचिदपि मुमुक्षोरात्मस्वरूपबोवहानिप्रसङ्ग , न वा ज्ञातपरमार्थस्य तस्य मुक्तिसमयावधि स्वस्वरूपात्प्रच्याव , ब्रह्मविषयक सदेहप्ररोहो वा कथचिदपि सभवति । 'सद्विभातोऽयमात्मे' त्यादिश्रुतीनामप्यत्रार्थ एतदेव रहस्यम् ॥१॥ द्वाभ्या बन्धस्वरूप निर्दिशति
बन्धोऽय दृश्यसद्भावाद् दृश्याभावे न बन्धता । दृश्य त्वसभवद् राम ! यथेद तच्छृणु क्रमात् ॥२॥ य एवोत्पद्यते कश्चित् स एप परिवर्तते ।
उत्पत्तिः समृतावेति प्रागभ्यात्मा तु शाश्वतः ॥३॥ बन्धोऽयमिति । बन्ध स्वस्वरूपानवमर्श , मायाव्यामोहितत्वमिति वा । तथाच साख्या -प्रकारान्तरासभवादविवेक एव बन्ध' (सा० सू०६।१६)। परमार्थतो नात्मनि दृश्योत्पत्ते पूर्व परतो वा विकृते कुतश्चन सभव । तथा च श्रुति -

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166