Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
चतुर्थो गुच्छक
नष इति । अभ्याशे अन्तिके नातिदूरे नाति स निहिते क्रियामन्तरेण लभ्ये विषमादिस्थे च फले क्रिया सफला स्यात्, आत्मा तु नतथेति पूर्वार्ध स्याशय 1 स्वानन्दा लभ्यते-विस्मृतकण्ठस्वर्णाभरणवज्ज्ञानलभ्यता त्वस्य सुलभेति तात्पर्यम् ॥५७॥
१४२
यस देव इत्येन सपरिज्ञानयोगतः || जन्तु र्न लभते दुःख जीवन्मुक्तत्वमेत्यपि || ५८ ||
सदेवेति । सपरिज्ञानयोगत - सपरिज्ञान स्वात्मानुभव तद्
योगत || ५८ ||
पौरुष प्रयत्नेन विवेकेन
विकासिना || स देवो ज्ञायते राम ! न तपोदानकर्मभिः || ५६ ||
स्वपौरुषेति । श्रवणमननादिरूपात् स्वपौरुषादतिरिक्त नान्यत् साधनान्तरम् ईश्वरपरिचयमुद्भावयतीति भाव ॥ ५६ ॥
रागद्व ेषतमः क्रोधमदमात्सर्यवर्जनम् ||
विना तपो वा दान वा क्लेश एव न वास्तवम् || ६०॥
रागद्वेषेति । न वास्तव साधनमिति शेष ||६०||
रागाद्य ुपहते चित्त वञ्चयित्वा पर धनम् ॥ यदयते तस्य दान तपो वा तच्च निष्फलम् ॥ ६१ ॥
रागादीति । रागाद्युपहते रागादिना कलुषिते । सति रागादौ धनार्जने परवञ्चनाद्यवश्यभावाच् चित्तशुद्वेरेव दुर्लभत्वाद् दानादे काम्य फलमपि दुर्लभम् । दूरे ततो ज्ञानमोक्षप्रत्याशा ॥ ६१॥
तत् पौरुष कीeगात्मज्ञानस्य लब्धये ||
येन शाम्यत्यशेषेण रागद्वेषविषूचिका ॥ ६२ ॥
दिति ।
॥६२॥
क्लेश वृत्या वा लोकशास्त्राविरुद्धया || सतोषैश्वर्यसंपन्नो भोगगन्ध परित्यजेत् || ६३||

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166