Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 149
________________ चतुर्थो गुच्छक पशुरज्ञो ह्यमूर्तोऽपि दुःसस्यैवैष भाजनम् ।। चेतनत्वाच्चेतनीय मनोऽनर्थः पय स्थितः ॥६॥ पशुरिति । सर्वमविशेषेण पश्यतीति पशु । अमूर्तस्थूल देहशून्योऽप्यसौ न कृतार्थ । यत अज्ञ अज्ञानवान । चेतनीय यन्मन तद्रपोऽनर्थश्च स्वय भूत्वा स्थित । अतो दु खभाजनमेवैतत् । अशरीरमित्यादिश्रुत्यर्थस्तु स्थूल-सूक्ष्म कारण देहत्रयरहित प्रियाप्रिये न स्पृशत -इत्येवतात्पर्यक न तुस्थूलदेहमात्रपर । तथात्वेऽपि स्वप्ने प्रियाप्रियदर्शनादिति भाव ॥६॥ चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताऽथवा ॥ सा चास्य भरितावस्था ता ज्ञात्वा नानुशोचति ॥६६॥ चेत्यनिमुक्ततेति । मुक्तौ चेत्यनिमुक्ततैव प्रयोजिका । अचेत्योन्मुखता तु समाधौ प्रसिद्धा । इयमेवास्य भरितावस्था मुक्तावस्थेति ॥६९।। अत्रार्थे श्रुति प्रमाणयति भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसशयाः ।। क्षीयन्ते च स्य कर्माणि तस्मिन् दृष्टे परावरे ॥७॥ भिद्यत इति । मूलाज्ञाननाशात् तत्कार्य-अन्त करणतादात्म्याध्यास लक्षणो हृदयग्रन्थि भिद्यते नश्यति । तन्नाशादेव तन्मूलका सशयादयोऽपि नश्यन्तीत्यर्थ । परावरे-पर कारणमपि अवर यस्मात् तत्-तथाविधे । कर्माणि सुखदु खस्वभागानि । क्षोयन्ते समूलपात विलीयन्ते ॥७०।। एर तर्हि चित्तनिरोधलक्षणयोगेनैव चेत्योन्मुखत्वस्य रोद्ध शक्यत्वाज्ज्ञानप्रयासो निरर्थकस्तत्राह-- तस्य चेत्योन्मुखत्व तु चेत्यासभरमन्तरा ।। रोद्ध न पायेंते दृश्य चेत्य निरमते कथम् ।।७१॥ तस्येति । चेत्यस्य दृश्यस्य असभवज्ञानेन मूलतो बाधम् । चेत्य कथ वै शाम्यति विना ज्ञानमिति शेष । तदित्थ ज्ञानमन्तरा तादृशस्वरूपसमाधिरेव न सिध्यतीत्यर्थ ॥७॥ यदेतच्चतन जीवो निशीणों जन्मजगले ॥ उशन्त्यात्मानमेत ये ते मन्दाः कोविदा अपि ॥२७॥

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166