Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१२६
चतुर्थो गुच्छक द्रष्टुदृश्यस्य सत्त व बन्ध इत्यभिलप्यते । द्रष्टा दृश्यवलाद् बद्धो दृश्याभावे तु मुच्यते ॥१३॥ जगत्वमहमित्यादिमिथ्यात्मा दृश्यमुच्यते ।
यावदेतत्सभवति तावन्मोक्षदशा क्व च ॥१४॥ द्रष्टुरिति । जगत्त्वमहमिति च । स्पष्टार्थो ।।१३-१४॥
नेद नेदमितिव्यर्थप्रलापै नोपशाम्यति । सकल्पजनकै श्यव्याधिः प्रत्युत दीप्यते ॥१५॥ जगद्दश्य तु यद्यस्ति न शाम्यत्येव कस्यचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥१६॥ नेदमिति । जगदृश्यमिति च । दृश्यसद्भावे, नेद नेदमित्युपेक्षया कथचिदेकस्य निराकरणेऽपि पर प्रसज्जते, ततोपीतर इत्येव दृश्यपरपराया यथो त्तर प्ररोह , तस्मान्न केवलया वाचा बाध यावद् विचार सहकारेणैवेति । दृश्यव्याधि -दृश्यमेव व्याधि , दृश्य वा व्याधिरिवेति । पूर्वत्र मयूरव्यसकादित्वात्स मास परत्र च उपमितसमास । व्याधिरिव दृश्योच्छेदो न सुकर इति भाव । दीप्यते दीपदीप्तौ-भावे लट् ॥१५-१६॥ मोक्षे प्रतिबन्धकान् हेतूनाह
अचेत्यचित्स्वरूपात्मा द्रष्टा यत्रैव तिष्ठति ।
तत्रैवैतस्य दृश्यश्री समुदत्यप्यरणदरे ॥१७॥ अचेत्येति । अचेत्य बोद्धुमशक्य चित्स्वरूप आत्मा यस्य, एतादृश । अज्ञातात्मेति यावत् । यत्रैव दृश्यसमावेशायोग्ये परमाणूदरादावरि तिष्ठति स्थिति लभते । तत्रैव एतस्य आत्मन दृश्यश्री दृश्यबीज समुदेति प्रादुर्भवति । अणूदरे-अणु पूर्णाहभावशून्य सकुचितमन्यो जीव , तस्य उदरे उदरकोटरेइति । यत्र कापि एवभूतप्रदेशे तिष्ठन्नेतेनावश्य परिभूयते ॥१७॥
जगत्प्रतिफलत्येवमादर्श इव चित्यपि । जन्ममृत्युरुजाकीर्णा ततो दु खपर परा ॥१८॥

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166