Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 144
________________ १३८ दशकण्ठवधम् प्रश्न । दृश्यविचिका- दृश्यरूपा विषूचिका प्रवाहिका । कथकार केन प्रकारेण । 'अन्यथैव कथमित्थसु सिद्धाप्रयोगश्चेत्' (३।४।२७) इति कृञो णमुल । पिपीलि कानाश जीवनाश नश्यतीत्यर्थ । 'कोर्जीवपुरुषयोर्नशिवहो' (३।४।४३ ) इति नशे कर्तरि णमुल् । नड्क्ष्यतीति-णश अदर्शने- इति देवादिकात् कर्तरि लुट् । दृश्यमेव पिशाच -पिशितमाचामति-इति योगार्थात् पिशाच इवाकुलयतीत्यर्थ । अयमत्राभिसधि - असतोऽप्यविद्यया सदनुबोधाद् दृश्यस्य सत्ताभ्रम । कैवल्यभावोदये तु अविद्याया मूलोच्छेदान् नाय भ्रम समुदेति । प्रथम जीवन्मुक्त दर्शनलिङ्गन अनिर्मोक्षप्रसञ्जनेन च दृश्ये सत्यताविश्वास वारयतो विवर्तवाद मभ्युपेत्य भगवतो वसिष्टस्य प्रतिवचनम् । मुनिवृषा मुनिश्रेष्ठ । व्याख्यत व्याचख्यौ । मन्त्रराज - मन्त्राणा राजति विग्रह । 'राजाह सखिभ्यष्टच्' इति समासान्तष्टच् । सतो नाशायोगात् भवेदेव । इहेदमाकूतम्- परिणामवादे हि वस्तुत उत्तरोत्तरावस्थाभि पूर्वपूर्वावस्थातिरोभावमात्रम् , नात्यन्तिकोन्छेद । सतोऽसत्त्वायोगात् । तथाच नाशलक्षणेन पार्यन्तिकेनापि विकारेण तिरोहितस्य द्वैतस्य चित्ते प्रकृतौ वा अवस्थितस्य कामकर्मवासनाबीजात् पुनरुद्भवो दुर्वार एव- इत्यनिर्मोक्षप्रसङ्ग - इति । स्मृतिसेकेन- स्मृत्या सेक सेचनम्तेन । स्मृतिग्रहण भोगोपयुक्तान्त करणवृत्तिप्रमुखस्य सर्वस्यापि जगत उपलक्षणम् । उद्भय प्रादुर्भूय । विविधदोषकुसुमस्तबकाम्- विविधा विविधप्रकारा ये दोषा अविद्याजन्मान - त एव कुसुमस्तबका प्रसूनगुच्छका - ते सन्ति यस्या सा, ताम् । भववल्लरीम्- ससारमञ्जरी विकासयेत् प्रादुष्कुर्यात् । मोक्षपथाविरूढाना जीवन्मुक्ताना देवर्षिमुनिसार्थानाम् । देवाश्च ऋषयश्च मुनयश्चेतिदेवर्षिमुनय - तेषा सार्थ सच - तेषाम् । कान्दिशीकायते- कान्दिशीक इवाचरतीति आचारार्थे क्यच् । बिभ्यदिव नोपसपेति । कान्दिशीको भय त - इत्यमर । चिदात्मा य स्वबाह्यप्रधानस्थमेव दृश्य बुद्धथविवेकात् स्वहृत्स्थितमिव पश्यति- सोऽय ससार विवेकज्ञानोदयात् तदविवेकाभिमाननिवृत्तौ सत्यामपि बहि तस्मिन्- ततो विषयरागिणाम् आरम्भादिवादिना च मोक्ष स्यादिति साख्यसरणिं पुरस्कृत्य आशङ्कते । तथा च गौडपादा 'अस्पर्शयोगो नामैष दुर्दर्श सर्वयोगिनाम् । योगिनो बिभ्यति यस्मादभये भयदर्शिन ॥' इति ॥४२॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166