Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१२८
दशकण्ठवधम्
तत इति । क्रियाशक्तिप्रधान प्राणधारणमेव जीवशब्दार्थ । तत् कलनेन आकुलता चञ्चलताम् । भूतात्मा भौतिकलिङ्गात्मा । मननात् सकल्पविकल्परूपात् । मन्थरीभवन् जाड्यं न मन्दीभवन् । मनो भवति परमात्मभाव विस्मृत्य मन सपद्यते । मनो धर्मानपि सकल्पादीन आत्मन एव मन्यत इति भाव ॥८॥
तत् स्वयम् स्पैरमेनाशु सकल्पयति नित्यश ।
तेनेस्थमिन्द्रजालाभ जगदेतद् निवर्तते ॥६॥ तदिति । तदेव समष्टिमनोभावमापन्न हिरण्यगर्भाख्य ब्रह्म, स्वयम् अन्येन अबोधितमपि पूर्ववासनानुरोधाद् विराड्भाव, भुवनादिभाव तत्र च चतुर्विवभूतग्रामभावमिति नित्य स्वैरमेव सकल्पयतीति स्पष्टार्थ । तेन सत्यसकल्पेन इन्द्रजालाभम् इन्द्रजालोपमम् । विवर्तते अतत्त्वत अन्यथा प्रथते ।।६।।
यथाहि हेम्नः कटक न पृथग्भावमश्चति ।
कटकान्न च हेमापि ब्रह्मणीद तथा जगत् ॥१०॥ यथाहीति । हेमकटकरूपात् कांचनात् कटकशब्दार्थो यथा न पृथग्भाव भजते तथा ब्रह्मणि प्रतिभात जगदपीद न पृथग्भावमञ्चति । तदेवम् अध्यारोपशतैरपि नाधिष्ठानस्य पारमार्थिकी स्थिति ज्यता इति वस्तुपरमार्थ ॥१०॥
पर जगति न ब्रह्म हेम्नीव क्टकात्मता ।
सैकतोस्त्रेण वारीच मनसतज्जगद्धमः ॥११॥ पर जगतीति । सैकतोस्रण मरुमरीचिकया। सैकत सिकतामयम्किरणोस्रमयूखाशु -इत्यमर ॥११॥
अविद्या ससृतिवन्धो माया मोहो महत्तम ।
इत्यज्ञानस्य पर्यायाः कथिता मर्मवेदिभिः ॥१२॥ अपियति । विद्यापोद्यत्वादविद्या । ऊर्ध्वाधस्तिर्वक्ससरणाद्धेतो ससति । स्वातन्त्र्यविघटकत्वाद् बध । मिथ्यात्वान् माया, विश्वमोहकतया वा । मीयते परिच्छिद्यते प्रमातृप्रमेयप्रपञ्चो ययेति वा । भ्रमहेतुत्वान्मोह । दुस्तरत्वान्महत् । स्वरूपावरकत्वात् तम इति ।।१२।।
बन्धमोक्षयो स्वरूपमाह द्वाभ्याम्

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166