Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
११२
दशकण्ठववम् गच्छतेत्यादि । गच्छतेत्यादिना देशकालपात्रनिबन्धनो वैषम्याभावो दर्शित । इहापि परमार्थे वस्तुनि सुरासुरसघर्षानवकाशेन कक्षाविभाग सुदूरमुदस्त ॥८७-८८॥
हृत्कुशेशयकोशेषु येषा शमकुशेशयम् ।
ते पद्मापतिवद् वन्द्या द्विहृत्पद्मा मनीषिणः ॥८६॥ हृत्कुशेशयेति । एव योगमास्थिता सुरा वा असुरा वा इतरे वा निर्विशेप प्रशस्यन्ते । अहो । येषा हृदयमेवारविन्द तत्र विश्रान्तो शम एवारविन्दम्- ते रागद्वेषबहिभूता एकरसा महात्मानो वैलक्षण्येन द्विहृत्पद्मा इव लक्ष्यमाणा पद्मापतिपद्मनाभसमुद्भूतपद्मासनवत् कथमिव न स्पृहणीया इत्यर्थं ॥८६॥
सौहार्दहृद्य सर्वत्र शमपीयूषवर्षिणि ।
सुजने परम तत्त्व स्वयमेव प्रसीदति ।।६०॥ सौहार्देति । इत्यनेन परतत्त्वस्य विश्रान्तिस्थान दर्शितम् ॥६०॥ एतदेव शमपुरस्कारेण प्रपञ्चयति
शमामृतरसाच्छन्न मनो यामेति निवृतिम् । छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ! ॥६१॥ यः समः सर्वभूतेषु भावि काड्क्षति नोज्झति । जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥२॥ बुद्ध गापि शुद्धया बुद्ध्या यथैवान्तस्तथा बहिः । निमल वर्तमानो य स शान्त इति मन्महे ॥१३॥ शमसपन्नवृत्तीना सर्वत्र समदर्शिनाम् । उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव हिमदीवितेः ॥६४॥ शमममृतमहार्यमार्यगुप्त
दृढमवलम्ब्य पर पद प्रयाताः ।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166