Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१२२
दशकण्ठवधम
एकाशेनोपमानानामुपमेय सधर्मता ।
बोद्धव्यं बोध्यबोधाय न भाव्य बोधचश्च ना ॥ १४० ॥
एकाशेनेति । बोधचञ्चुना लोकेषु श्रात्मख्यात्यै ज्ञानध्वजिना न भवित व्यमित्यर्थ ॥१४९||
अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथाभिधम् ।
प्रत्यक्षमिति सज्ञेह कृता जीवः स एव नः ॥ १४१ ॥
1
अनुभूतेरिति । प्रकाशात्मना भवनम् अनुभूति । वेद्यस्य प्रकाशन वेद नम् । अनुभव वैद्य-वेत्तृलक्षणस्य त्रितयस्य व्याप्ति प्रतिपत्ति । शेष स्पष्टम् ॥१४१ | स एव सवित् स पुमानर्हताप्रत्ययात्मकः । सोदेति सन्यासा पदार्थ इति स्मृता ॥ १४२ ॥
स एवेति । साक्षी वृत्त्युपाधौ सवित् । अहताप्रत्ययात्मा पुमान् प्रमाता स एव या विषयाकारवृत्त्या बाह्यावरणभङ्गे आविर्भवति सा पदार्थो विषय इति ||१४||
एव व्यष्टौ उपपाद्य समष्टौ हिरण्यगर्भेऽपि दर्शयति
स सकल्पविकल्पायैः कृतभूरिक्रमभ्रमैः ।
जगत्या स्फुरत्यम्बु तरङ्गादितया यथा ॥ १४३ ॥
स सकल्पेति । तरङ्गादितया अम्बुवत् स एव पदार्थ जगत्तया स्फुरती तात्पर्यम् ॥१४३॥
प्रागकारणमेवाशु सर्गादौ सर्गलीलया ।
स्फुरित्वा कारण भूतं प्रत्यक्ष स्वयमात्मनि || १४४ ||
प्रागकारणमिति । तत्साक्षिप्रत्यक्ष प्राकू सर्गादौ सृष्टे प्राग् अकारण कारणान्तरशून्यम् एव सर्गलीलया सृष्टिप्रपञ्चेन स्फुरित्वा प्रादुभूय आत्मनि सर्गभावापन्ने । स्वस्मिन्नेवेत्यर्थ । स्वयमेव कारण भूत जातमित्यर्थ. ॥१४४॥
कारण स्वविचारोत्थ जीवस्यासदपि स्थितम् । सदिवास्या जगद्रूपं प्रकृतौ व्यक्तिमागतम् ॥१४५॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166