Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
तृतीयो गुच्छक अथ सतोषारय तृतीय द्वारपाल पञ्चभि प्रपञ्चयति
सतोपैश्वर्यसुसिना चिरविश्रान्तचेतसाम् ।
साम्राज्यमपि शान्ताना प्रतिभाति तृणोपमम् ॥१०६॥ सतोषेति । शान्तानाम् अचलप्रतिष्ठानाम् ॥१०६॥
सतोषमुदिता प्रज्ञा राम ! ससारवृत्तिषु ।
विषमास्वप्यनुद्विग्ना न कदाचन हीयते ॥१०॥ सतोषमुदितेति । सतोषेण मुदिता प्रसन्ना । ससारवृत्तिषु सासारिकीषु व्यवहृतिषु । विषमासु असमञ्जसासु । अनुद्विग्ना निर्बाधा । न कदाचन हीयते अपितु यथासभव चीयत एव ॥१०७।।
श्रात्मनात्मनि सतोष यावन्नामोति मानसम् ।
उद्भवन्त्यापदस्तावल्लता इस मनोबिलात् ॥१०॥ प्रात्मनेति । मन एव विषमत्वाद् विलम् गर्त । उद्धरेदात्मनात्मान नात्मानमवसादयेदिति भाव ॥१०॥
आशाविलासविवशे चित्ते सतोषवर्जिते ।
म्लानादर्श वक्त्रमिव ज्ञान न प्रतिबिम्बति ॥१०६॥ आशाविलासेति । निर्मले हि चन्द्रादि प्रतिफलति । व्यत्यासे तु प्रति फलितमपि दोषाक्रान्तमिव प्रतीयत इति स्पष्टम् ॥१०॥
नालब्धमेष्यते येन न लब्ध चाभिनन्द्यते । स पूर्णेन्दुरिवाऽऽपूर्णः सतुष्ट इति गण्यते ॥११०॥
॥ इति तृतीयो द्वारपालः सतोष ।। नालब्धमिति । सतोषस्य स्वरूपप्रतिष्ठानमेतत् ।।११०।।
॥ इति तृतीयो द्वारपाल' सतोष ॥

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166