SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुच्छक अथ सतोषारय तृतीय द्वारपाल पञ्चभि प्रपञ्चयति सतोपैश्वर्यसुसिना चिरविश्रान्तचेतसाम् । साम्राज्यमपि शान्ताना प्रतिभाति तृणोपमम् ॥१०६॥ सतोषेति । शान्तानाम् अचलप्रतिष्ठानाम् ॥१०६॥ सतोषमुदिता प्रज्ञा राम ! ससारवृत्तिषु । विषमास्वप्यनुद्विग्ना न कदाचन हीयते ॥१०॥ सतोषमुदितेति । सतोषेण मुदिता प्रसन्ना । ससारवृत्तिषु सासारिकीषु व्यवहृतिषु । विषमासु असमञ्जसासु । अनुद्विग्ना निर्बाधा । न कदाचन हीयते अपितु यथासभव चीयत एव ॥१०७।। श्रात्मनात्मनि सतोष यावन्नामोति मानसम् । उद्भवन्त्यापदस्तावल्लता इस मनोबिलात् ॥१०॥ प्रात्मनेति । मन एव विषमत्वाद् विलम् गर्त । उद्धरेदात्मनात्मान नात्मानमवसादयेदिति भाव ॥१०॥ आशाविलासविवशे चित्ते सतोषवर्जिते । म्लानादर्श वक्त्रमिव ज्ञान न प्रतिबिम्बति ॥१०६॥ आशाविलासेति । निर्मले हि चन्द्रादि प्रतिफलति । व्यत्यासे तु प्रति फलितमपि दोषाक्रान्तमिव प्रतीयत इति स्पष्टम् ॥१०॥ नालब्धमेष्यते येन न लब्ध चाभिनन्द्यते । स पूर्णेन्दुरिवाऽऽपूर्णः सतुष्ट इति गण्यते ॥११०॥ ॥ इति तृतीयो द्वारपालः सतोष ।। नालब्धमिति । सतोषस्य स्वरूपप्रतिष्ठानमेतत् ।।११०।। ॥ इति तृतीयो द्वारपाल' सतोष ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy