Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
द्वितीयो गुच्छक अथ विद्याविनयसपन्नो रामभद्रः कानिचिद् दिनानि गृहेषु क्रीडया नयन्नेकदा नसकिरणकैसरपरीत पितृपादपद्म समुपसृत्य, तात ! तीर्थानि द्रष्टुप्लुत्कण्ठित मम चेतो भनदाज्ञा प्रतीक्षत इति विनतकधर प्रार्थयाचक्रे । अनुज्ञातः शास्त्रज्ञैविप्रैः स्निग्धैर्वयस्यैश्च सहलक्ष्मणशत्रुघ्नो यथायथ चतुर्दिगन्तश्रितानि तानि तीर्थदेवतायतनपुण्यारण्यानि सभाजयित्वा कोशलानन्दिनी प्रत्ययासीत् ॥१२॥
अथेति । सभाजयित्वा प्रीतिपूर्वक सेवित्वा । समाज प्रीतिसेवने ॥१२॥
तदन्यनुदिन रघुनन्दन प्रासादेऽवस्थितः, शरदि कासार इव कार्यं श्रयन्, पद्मासनगतः, कपोलतलसलीनपाणिपल्लवः, अरुणोदयपिच्छायमिन्दुविम्बमिन वदनमुकुल दधत्, चिन्तापरायणस्तूष्णीको व्यापारशून्योऽजनिष्ट ॥१३॥
तदन्विति । कासार पद्माकर । पद्माकरस्तडागोऽस्त्री कासार सरसी सर इत्यमर । पद्मासन नामासनविशेष । यथा
'वामोरूपरि दक्षिण नियमत सस्थाप्य वाम तथादक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्या धृतम् | अडगुष्ठ हृदये निधाय चिवुक नासाग्रमालोकये
देतद् व्याधिविकारनाशनकर पद्मासन प्रोच्यते ।।' इति । तूष्णीक तूष्णीशील । शीले को मलोपश्च ।।१३।। ____ अहह ! किमेव कुमारोऽजनीति चिन्तयति परिजने, शोचति मातृमण्डले, विषीदति वयस्यवर्गे, दुर्मना दशरथः सहसा दौवारिकेणागत्य, 'देव ! भवन्त द्रष्टु द्वारमधितिष्ठति स भगवान् विश्वामित्र' इति सत्वर व्यज्ञपि ॥१४॥ ___अहहेति । दौवारिक द्वारे नियुक्त । 'तत्र नियुक्त ' (पासू० ४।४।६६) इति ठक् । विश्वेषा मित्र विश्वामित्र । 'मित्रे चर्पो' (पा० सू० ६।३।१३०)

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166