Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
दशकएठवधम् विकल्पेति । बलवदित्यव्ययम् । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरेइत्यमर ॥३॥
॥ इति बाल्यजुगुप्सा ॥
बाल्याक्रीडमतिक्रम्य प्रसरत्कामकेलयः ।
आरोहन्ति निपाताय यौवन सालशृङ्गवत् ॥८४॥ बाल्येति । बाल्यमेव आक्रीड उद्यानविशेष , तम् । सालशृङ्गवत् प्राकार शिखरवत् ॥४॥
चिन्ताना चलवृत्तीना वनितानामिवावृतीः ।
विगाहते भ्रमच्चेतो भ्रमरो व्रततीरिव ॥६॥ चिन्तेति । भ्रमत्, चेत -इति पदवयम् । विगाहते आलोडयति ।।५।।
नानारसमयी चित्रवृत्तजम्बालपिच्छिला ।
भीमायौग्नभूर्येन तीर्णा, धीरः स दुर्लभः ॥८६॥ नानारसेति । भगवन्त रामभद्रमपहाय नान्यमुपलभामहे-इति नातिश योक्ति ॥६॥
अहो ! प्रतिपद पातः प्रतिपातमधोगतिः ।
प्रत्यधोगति भिन्नार्तिरुत्कटे यौवनभ्रमे ॥७॥ अहो इति । नातिच्छन्नेय सारालकारोक्ति ॥८॥
यदा हि परमा कोटिमाटङ्कयति यौग्नम् ।
तदा स्मरशरक्षुब्ध चित्त क्रामति यौपतम् ।।८८॥ यदेति । यौवत युवतीना समूहम् ।।८।।
असत्यं सत्यसकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसम तारुण्य दुरतिक्रमम् ॥८६॥
॥ इति यौवनगरे ।

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166