________________
दशकएठवधम् विकल्पेति । बलवदित्यव्ययम् । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरेइत्यमर ॥३॥
॥ इति बाल्यजुगुप्सा ॥
बाल्याक्रीडमतिक्रम्य प्रसरत्कामकेलयः ।
आरोहन्ति निपाताय यौवन सालशृङ्गवत् ॥८४॥ बाल्येति । बाल्यमेव आक्रीड उद्यानविशेष , तम् । सालशृङ्गवत् प्राकार शिखरवत् ॥४॥
चिन्ताना चलवृत्तीना वनितानामिवावृतीः ।
विगाहते भ्रमच्चेतो भ्रमरो व्रततीरिव ॥६॥ चिन्तेति । भ्रमत्, चेत -इति पदवयम् । विगाहते आलोडयति ।।५।।
नानारसमयी चित्रवृत्तजम्बालपिच्छिला ।
भीमायौग्नभूर्येन तीर्णा, धीरः स दुर्लभः ॥८६॥ नानारसेति । भगवन्त रामभद्रमपहाय नान्यमुपलभामहे-इति नातिश योक्ति ॥६॥
अहो ! प्रतिपद पातः प्रतिपातमधोगतिः ।
प्रत्यधोगति भिन्नार्तिरुत्कटे यौवनभ्रमे ॥७॥ अहो इति । नातिच्छन्नेय सारालकारोक्ति ॥८॥
यदा हि परमा कोटिमाटङ्कयति यौग्नम् ।
तदा स्मरशरक्षुब्ध चित्त क्रामति यौपतम् ।।८८॥ यदेति । यौवत युवतीना समूहम् ।।८।।
असत्यं सत्यसकाशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसम तारुण्य दुरतिक्रमम् ॥८६॥
॥ इति यौवनगरे ।