Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 40
________________ ३२ दशकण्ठवधम् शिखरै, इन | पादपक्रम्बकै वृक्षत्रातै । अलक्रियमाणानि भूष्यमाणनि, कूलानि तीराणि यस्या , तथाभूता। मदेन मत्तानि, यानि राजहसाना हसविशेषाणाम् , कुलानि यूथानि, तेषा केलिभि क्रीडाभि , परिभ्रान्ता ये पाठीना मत्स्यभेदा , तेषा पुन्छपरिवर्तनेन पुन्छान्दोलनेन, अवधूतानि कम्पितानि यानि विकचानि स्फुटितानि, पड्क रुहाणा पङ्कजाना पटलानि, तेभ्य विगलता क्षरताम् , मकर दबिन्दूना सदोहै , वासितानि अधिवासितानि, तोयानि यस्या तथोक्ता । अवगाहनाय मज्जनाय, अवतारिता हस्तिपकै प्रापिता , या मत्तमातङ्गघटा गन्धगजयूथानि, तासा कपोलपालीभ्य गण्डस्थलीभ्य । 'प्रशसावचनैश्च' (पा० २।११६६) इति समास । श्च्योतन्तीभि क्षरन्तीभि , मदधाराभि दानलेखाभि , कषायिता तिक्ता , कल्लोला उर्मय यस्या तथोक्ता । विविक्त विजनपूते, तटे निहित निक्षिप्त , य स्फाटिकपट्ट स्फटिकशिलातलम , तत्र निविष्टा उपविष्टा , ये महर्षय , तै हर्षेण समुदीर्यमाणाना स्वरव्यक्तिपुरस्सर पठ्यमानानाम् उपनिषदा निनादै रावै मधुरा रुचिरा। स्नानाय आगता , ये वालखिल्यजना मुनिविशेषा , तै जेगीयमाना पापठ्यमाना, सूक्तस्तवाना स्तोमा समुदाया यस्याम् , तथाभूता । अभिषेकाय अवगाहनाय, अवतीर्णा कृतावतरणा , या पौरा पुरभवा रमण्य , तासा कुचकुम्भयो । 'स्तनादीना द्वित्वविशिष्टा जाति प्रायेण' (वामसू ११५।१७ इति वामन । कुकुमपुजेन कश्मीरजन्य केशरपरागस्तोमेन, पिञ्जरीक्रियमाण सलिलसतान वारिपूर यस्या , तथाभूता । 'पिञ्जर पीतरक्ताभ' इति । दिव्यदोहददानार्थम् आयाता , ये नववधूवरयो अनुगप्रवरा सहचारिवर्गा , तेषा परस्परहर्षस्पर्धाभि वर्धमाने सगीतै - 'धातुमातुसमायुक्त गीतमित्युच्यते बुबै । तत्र नादात्मको धातुर्मातुरक्षरसचय ॥' इत्यादिनिरूपितै । वादिनै ततानद्धशुषिरघनादिभि आतोद्यपदाभिलप्य , वाचालित मुखरित , परिसर यस्या , तथाभूता । तटनिकटवासिन समीपवसते । भगवत सकलसिद्धिसद्मन । नागेश्वरस्य तदाख्यज्योति गस्य ।' नागेश दारुकावने ।' (शिवपु० ज्ञानस० ३८ अ० १६ श्लो०) इति पुराणवचनात् । अट्टहासन्छटेव हसितराशिरिव । कूखकषाकारेण नदीरूपेण । अवस्थिता । हास श्वेत इति कविसमय । तथा चोक्त साहित्यदर्पणे सप्तमपरिच्छेदे 'मालिन्य व्योग्नि पापे, यशसि धवलता वय॑ते हासकीयो रक्तौ च क्रोधरागौ, सरिदुदविगत पङ्कजेन्दीवरादि ।'

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166