________________
३२
दशकण्ठवधम्
शिखरै, इन | पादपक्रम्बकै वृक्षत्रातै । अलक्रियमाणानि भूष्यमाणनि, कूलानि तीराणि यस्या , तथाभूता। मदेन मत्तानि, यानि राजहसाना हसविशेषाणाम् , कुलानि यूथानि, तेषा केलिभि क्रीडाभि , परिभ्रान्ता ये पाठीना मत्स्यभेदा , तेषा पुन्छपरिवर्तनेन पुन्छान्दोलनेन, अवधूतानि कम्पितानि यानि विकचानि स्फुटितानि, पड्क रुहाणा पङ्कजाना पटलानि, तेभ्य विगलता क्षरताम् , मकर दबिन्दूना सदोहै , वासितानि अधिवासितानि, तोयानि यस्या तथोक्ता । अवगाहनाय मज्जनाय, अवतारिता हस्तिपकै प्रापिता , या मत्तमातङ्गघटा गन्धगजयूथानि, तासा कपोलपालीभ्य गण्डस्थलीभ्य । 'प्रशसावचनैश्च' (पा० २।११६६) इति समास । श्च्योतन्तीभि क्षरन्तीभि , मदधाराभि दानलेखाभि , कषायिता तिक्ता , कल्लोला उर्मय यस्या तथोक्ता । विविक्त विजनपूते, तटे निहित निक्षिप्त , य स्फाटिकपट्ट स्फटिकशिलातलम , तत्र निविष्टा उपविष्टा , ये महर्षय , तै हर्षेण समुदीर्यमाणाना स्वरव्यक्तिपुरस्सर पठ्यमानानाम् उपनिषदा निनादै रावै मधुरा रुचिरा। स्नानाय आगता , ये वालखिल्यजना मुनिविशेषा , तै जेगीयमाना पापठ्यमाना, सूक्तस्तवाना स्तोमा समुदाया यस्याम् , तथाभूता । अभिषेकाय अवगाहनाय, अवतीर्णा कृतावतरणा , या पौरा पुरभवा रमण्य , तासा कुचकुम्भयो । 'स्तनादीना द्वित्वविशिष्टा जाति प्रायेण' (वामसू ११५।१७ इति वामन । कुकुमपुजेन कश्मीरजन्य केशरपरागस्तोमेन, पिञ्जरीक्रियमाण सलिलसतान वारिपूर यस्या , तथाभूता । 'पिञ्जर पीतरक्ताभ' इति । दिव्यदोहददानार्थम् आयाता , ये नववधूवरयो अनुगप्रवरा सहचारिवर्गा , तेषा परस्परहर्षस्पर्धाभि वर्धमाने सगीतै -
'धातुमातुसमायुक्त गीतमित्युच्यते बुबै ।
तत्र नादात्मको धातुर्मातुरक्षरसचय ॥' इत्यादिनिरूपितै । वादिनै ततानद्धशुषिरघनादिभि आतोद्यपदाभिलप्य , वाचालित मुखरित , परिसर यस्या , तथाभूता । तटनिकटवासिन समीपवसते । भगवत सकलसिद्धिसद्मन । नागेश्वरस्य तदाख्यज्योति गस्य ।' नागेश दारुकावने ।' (शिवपु० ज्ञानस० ३८ अ० १६ श्लो०) इति पुराणवचनात् । अट्टहासन्छटेव हसितराशिरिव । कूखकषाकारेण नदीरूपेण । अवस्थिता । हास श्वेत इति कविसमय । तथा चोक्त साहित्यदर्पणे सप्तमपरिच्छेदे
'मालिन्य व्योग्नि पापे, यशसि धवलता वय॑ते हासकीयो रक्तौ च क्रोधरागौ, सरिदुदविगत पङ्कजेन्दीवरादि ।'