________________
प्रथमो गुच्छक
३१ यितकल्लोला, विविक्ततटनिहितस्फाटिकपट्टनिविष्टमहषिहर्षसमुदीर्यमाणोपनिषन्निनादमधुरा, स्नानागतवालखिल्यजनजेगीयमानसूक्तस्तवस्तोमा, अभिषेकापतीर्णपौररमणीकुचकुम्भकु कुमपुञ्जपिञ्जरीक्रियमाणसलिलसताना, दिव्यदोहददानायातनववधूवरानुगप्रकरपरस्परहर्षस्पर्धावर्धमानसगीतवादित्रवाचालितपरिसरा, तटनिकटवासिनो भगरतो नागेश्वरस्याट्टहासन्छटेव कूलकषाकारेणापस्थिता, तत्रभवतोऽरुन्धतीजानेः कीर्तिरिव स्रोतोरूपेण पेरिणता, पार्पणचन्द्रचन्द्रिकानिष्यन्दधारेव चिरसचिता, ज्योतीरसमसतिरिव प्रचेतसः, श्वेतचन्दनललाटिकेन भुवः, मुकुरफलिकेर कुबेरककुमः, वैकुण्ठकन्येव कमलोपभोगमुदितमधुसूदननादनन्दिता, वह्निकाष्ठेर पुण्डरीकमण्डिता, नरवाहनससदिव प्रकटशङ्खपद्ममकरकच्छपा, सभङ्गाप्यभङ्गा, वसि ठतनया भगरती सरयूवहति ॥३६॥
यस्या इति । यस्या दक्षिणायाश्च । उत्तरभागे उत्तरस्या दिशि । सरयू तन्नाम्नी सुप्रसिद्धा नदी । वहति समुच्छलतीति व्यवहितेनान्वय । किं विशिष्टा सेत्यपेक्षायाम्
विमलतरतरङ्गषु शुद्धोर्मिषु, रिङ्गन्ति मूर्छति, प्रतिबिम्बानि प्रतिच्छाया येषाम् , तथाभूतै । वैकर्तनातपस्य सौरोद्योतस्य, तापेन सज्वरेण, तप्ततया प्लुष्ट तया। अवगाहनाय मज्जनाय । कृतप्रयासै विहितप्रयत्नै , इव । माध्यदिननिय माय माध्याह्निकानुष्ठानाय । तटोपविष्टाना तीरे निषण्णानाम् । षट्कर्मणाम्षट् कर्माणि वेदाध्ययनाध्यापनादीनि येषा तेषाम्-अग्रजन्मनाम् । आतपापनो दार्थ निदाघवारणाय । उद्यद्भि , व्रततीना वल्लरीणा-वितानै विस्तारै उपगूढाना वेष्टिताना विटपाभोगाना काण्डशाखापल्लवपत्रपुष्पफलसपदा-कैतवेन व्याजेन । धृतातपत्रे गृहीतच्छत्रै, इव । उदयास्ताचलयो मध्ये भ्रमणशीलस्य । भगवत सप्तसाते सप्ताश्वस्य । प्रान्तरसचरस्य दूरशून्यस्याध्वन , अतिक्रमणेन उल्लङ्घनेन क्लान्ता श्रान्ता , ये रथ्या रथस्य वोढार अश्वा । 'तद्वहति रथयुगप्रासङ्गम्' (पा० ४।४।७६ ) इति यत् । पथ्य हितम् , यत् पाथेय पथि साधु । 'पथ्यतिथिवसतिस्वपतेर्ड' (पा० ४।४।१०४) इति ढम् । तदर्थम् । अनूरो सूरसूतस्य, शिष्टे आज्ञया, सपादिते सचितै, शष्पकूटाना बालतृणपुञ्जानाम , शृङ्ग