Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
३५
प्रथमो गुच्छक येनान्वभाषि भुवनान्तरजम्भमाण
कीर्तिप्रतापभरसौरभभास्वरेण । अस्तोपसर्गमधिकर्द्धि समृद्धभाव
___राजप्रजाप्रणयबन्धननन्दनश्रीः ॥४२॥ येनेति । भुवनान्तरेषु लोकान्तरेषु, जृम्भमाणौ जागरूको, यौ कीर्तिप्रतापौ यश ओजसी, तयो भर प्राग्भार , स एव विमलावदानजन्यतया सौरभ सौगन्ध्यम् , तेन भास्वरेण प्रकाशमानेन । भासते कर्तरि वरच् । येन दशरथेन । अस्ता नष्टा , उपसर्गा, यस्मिन् कर्मणि | तथा अविका अभिलापातिशायिनी, ऋद्धि सपत् यस्मिन् कर्मणि| तथा समृद्धा उदारा , भावा पदार्था , यस्मिन् कमणि । तद् यथा स्यात् तथा । राज्ञ रञ्जकस्य स्वामिन , प्रजाना प्रकर्षेण जायमानानाम् , यत् प्रणयबन्धन परस्परप्रीतिशृखला, तदेव नन्दन महेन्द्रोद्यानम् , तस्य श्री इव श्री , काचित् सौभाग्यलक्ष्मी । अन्वभाषि अनुपूर्वाद् भाषे कर्मणि लुङ् ॥४२॥ यस्यौजस्तपनः सपत्नसुदृशामाविश्य चेतस्यर
तत्रत्या सुखमाधनी सरसता सशोष्य चक्रे पुनः । नेत्रद्वारपतत्पयोझरमिषाद्वर्षोदय तादृश
य वीक्ष्य स्मितहसमण्डलमगान्मुञ्चत्तदास्याम्बुजम् ॥४३॥ यस्येति । यस्य राज्ञो दशरथस्य । ओज प्रताप एव तापकत्वात् तपन उष्णधामा । सपत्नसुदृशा वैरिस्त्रीणाम् । अर द्रुतम् , चेतसि मानसे | आविश्य सक्रम्य । तत्रत्या तत्रभवाम् । सुखसाधनी सतोषावहाम् । सरसता सारस्यम् । सशोष्य खिलीकृत्य । पुन-नेत्रद्वाराभ्याम् अक्षिवद्मभ्याम् , पततो गलत , पयोझरस्य अश्रुप्रवाहस्य, मिषाद् व्याजात् । तादृश तथाभूतम् । वर्षोदय जलदागमम् । चक्रे कृतवान् । य वीक्ष्य अवलोक्य । तासा सपत्नसुदृशाम् , आस्याम्बुज मुखारविन्दम् । मुञ्चत् जहत् । स्मितमेव हसमण्डल मरालकुलम् । अगात् अयासीत् । इणो लुङि गाडादेशे रूपम् ॥४॥ नाविद्वान्न शठो न कैतवपरो नाम्नायसिद्धान्तभि
नानेकागमभेदभिन्नहृदयो न द्रोहदग्धाशय ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166