Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 58
________________ ५० दशकण्ठववम् तत इति । तत अनन्तरम् । वैतानाद् वैश्वानराद् यज्ञाग्ने । उद्भत सजात । विष्वग्विसारिणीभि सर्वतो विसृत्वराभि , दाप्तिभि प्रभाभि दीप्त । विग्रहवान् मूर्त । विभावसुर्वह्निरिव । नूतन नव , य स्तनयित्नु बलाहक , तेन सच्छाय समानकान्ति काय मूर्ति यस्य तादृक् । नवजवाकुसुमवद् वसन वास यस्य स । अरुणवासा इत्यर्थ । अतएव शिशिरारुण शिशिरकालिको य उषाद्योत, तस्य रागेण रञ्जितो विच्छुरित मरकतशिखरी नीलाद्रिरिव । स्थित इत्यर्थ । लोहितौ रक्तवर्णे ओष्ठपल्लवौ यस्य स । अतएव प्रभाकरबिम्बेन सूर्यमण्डलेन किसलयिता पल्लविता या रोदसी, तस्या शकलसधि खण्डसवान मिव । स्थित इत्यर्थ । स्निग्ध मसृण यद् हर्यक्षस्य केसरिण रोम तत्सोदरा श्म श्रुमूर्वजा यस्य तादृक् । अतएव सौदामनीदाम्ना विद्युल्लेखया दन्तुरित सजातदन्तो घनाघनाभोगो मेघाडम्बर इव । स्थित इत्यर्थ । दिव्यै आभरणै अलकारै सवीत भूषित । पक्षे दिव्याभ रणो यस्मिन् इति । सुरासुराणा सघर्ष समर्द । शोभनानि लक्षणानि यस्य ताक् विलक्षण लक्षणहीन न भवतीति विरोध । अपूर्व इति तत्परिहार । दुन्दुभिस्वानगभीरया दुन्दुभिराधीरया इत्यर्थ । गिरा वाचा । आत्मान सम् । प्राजापत्य पुरुष पुमास शसन् सूचयन् । वराभययो स्तम्भाभ्याम् इव । दोभ्या वाहुभ्याम् । योगेन योगविभूत्या, आहित निहित सकोचो यस्यां तादृशीम् । भुवनाण्डस्य प्रतिकृति प्रतिमानमिव । दिव्येन अलौकिकेन पायसेन चरुणा परिपूर्णा सभृताम् । स्वर्णपात्री सुवर्णभाण्डम् । पुत्रीयते पुत्रमिच्छते । विनीताय नम्राय । दशरथाय राज्ञे । वितीर्य दत्त्वा । तिरोधात् अन्तरधात् ॥६॥ सोऽपि दरिद्रो रत्नखनिमिर तामवाप्यानन्दसदोहतरङ्गितो वीतसतापशल्यायै कौशल्यायै ततः पायसार्धम्, उदश्चन्मोदमात्रायै सुमित्रायै तदर्धादर्धम्, प्रमदमय्यै कैकेन्यै तदवशिष्टादम्, पुनरनय॑चरित्रायै सुमित्राय तदपशिष्टार्थमपि प्रायच्छत् ॥६२॥ सोऽपीति । सोऽपि राजा। दरिद्र निस्व । रत्नखनिमिव मणिरोहणस्थलीमिव । ता पायसस्वर्णपात्रीम् । अवाग्य । आनन्दसदोहतरङ्गित आह्लादमग्न इत्यर्थ । वीतो निर्मूल , सताप अनपत्यतालक्षण एव शल्यो यस्या सा तस्यै कौशल्यायै । तत स्वर्णपाच्या पायसार्वम् । उदञ्चन्ती उच्छलन्ती, मोदमात्रा आनन्दातिशय , यस्या तस्यै । सुमित्रायै तदधादर्धम् । प्रमद हर्ष प्रस्तुत

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166