________________
५०
दशकण्ठववम् तत इति । तत अनन्तरम् । वैतानाद् वैश्वानराद् यज्ञाग्ने । उद्भत सजात । विष्वग्विसारिणीभि सर्वतो विसृत्वराभि , दाप्तिभि प्रभाभि दीप्त । विग्रहवान् मूर्त । विभावसुर्वह्निरिव । नूतन नव , य स्तनयित्नु बलाहक , तेन सच्छाय समानकान्ति काय मूर्ति यस्य तादृक् । नवजवाकुसुमवद् वसन वास यस्य स । अरुणवासा इत्यर्थ । अतएव शिशिरारुण शिशिरकालिको य उषाद्योत, तस्य रागेण रञ्जितो विच्छुरित मरकतशिखरी नीलाद्रिरिव । स्थित इत्यर्थ । लोहितौ रक्तवर्णे ओष्ठपल्लवौ यस्य स । अतएव प्रभाकरबिम्बेन सूर्यमण्डलेन किसलयिता पल्लविता या रोदसी, तस्या शकलसधि खण्डसवान मिव । स्थित इत्यर्थ । स्निग्ध मसृण यद् हर्यक्षस्य केसरिण रोम तत्सोदरा श्म श्रुमूर्वजा यस्य तादृक् । अतएव सौदामनीदाम्ना विद्युल्लेखया दन्तुरित सजातदन्तो घनाघनाभोगो मेघाडम्बर इव । स्थित इत्यर्थ । दिव्यै आभरणै अलकारै सवीत भूषित । पक्षे दिव्याभ रणो यस्मिन् इति । सुरासुराणा सघर्ष समर्द । शोभनानि लक्षणानि यस्य ताक् विलक्षण लक्षणहीन न भवतीति विरोध । अपूर्व इति तत्परिहार । दुन्दुभिस्वानगभीरया दुन्दुभिराधीरया इत्यर्थ । गिरा वाचा । आत्मान सम् । प्राजापत्य पुरुष पुमास शसन् सूचयन् । वराभययो स्तम्भाभ्याम् इव । दोभ्या वाहुभ्याम् । योगेन योगविभूत्या, आहित निहित सकोचो यस्यां तादृशीम् । भुवनाण्डस्य प्रतिकृति प्रतिमानमिव । दिव्येन अलौकिकेन पायसेन चरुणा परिपूर्णा सभृताम् । स्वर्णपात्री सुवर्णभाण्डम् । पुत्रीयते पुत्रमिच्छते । विनीताय नम्राय । दशरथाय राज्ञे । वितीर्य दत्त्वा । तिरोधात् अन्तरधात् ॥६॥
सोऽपि दरिद्रो रत्नखनिमिर तामवाप्यानन्दसदोहतरङ्गितो वीतसतापशल्यायै कौशल्यायै ततः पायसार्धम्, उदश्चन्मोदमात्रायै सुमित्रायै तदर्धादर्धम्, प्रमदमय्यै कैकेन्यै तदवशिष्टादम्, पुनरनय॑चरित्रायै सुमित्राय तदपशिष्टार्थमपि प्रायच्छत् ॥६२॥
सोऽपीति । सोऽपि राजा। दरिद्र निस्व । रत्नखनिमिव मणिरोहणस्थलीमिव । ता पायसस्वर्णपात्रीम् । अवाग्य । आनन्दसदोहतरङ्गित आह्लादमग्न इत्यर्थ । वीतो निर्मूल , सताप अनपत्यतालक्षण एव शल्यो यस्या सा तस्यै कौशल्यायै । तत स्वर्णपाच्या पायसार्वम् । उदञ्चन्ती उच्छलन्ती, मोदमात्रा आनन्दातिशय , यस्या तस्यै । सुमित्रायै तदधादर्धम् । प्रमद हर्ष प्रस्तुत