Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 60
________________ ५२ दशकण्ठवधम् रामभद्रेति रम्येण पुण्येन नाम्ना मुहुः मल्कवीना वचोवल्लरीः स्फारमुद्वेल्लयन्, समानन्दयन् शर्म संचारयन् साध्यस भञ्जयन् मड्नु सोऽसावि कौशल्यया श्रीहरिः ॥६५॥ चैत्रेति । स श्रीहरि । चैत्रशुक्ले नवम्या तिथौ | आदितेयर्क्ष के पुनर्वसुनक्षत्रे | तुषाराशुवागीश्वराभ्या चन्द्रगुरुभ्याम् अविष्ठिते कर्क लग्ने । पञ्चसु खेटेषु ग्रहेषु । तुङ्गयातेषु उच्चस्थितेषु । अपास्ता निरस्ता, अखिला समग्रा, ये उत्पातसताना भौमदिव्यान्तरिक्षरूपा, तेषा सबन्धगन्धाक ुरा, सपर्कलेशोद्गमा, यस्मिंस्तथाभूते । अनेहसि काले । रम्येण शब्दतोऽर्थतश्च मनोहरेण । पुण्येन पवित्रेण पावित्र्यजनकेन च । रामभद्र ेति श्रुतिस्मृतिप्रसिद्धेन । नाम्ना अभिधानेन | मुहु वारवारम् । सत्कवीना वाल्मीकिव्यासादीनाम् । वचोवल्लरी वाग्व्रतती । स्फारम् अत्यर्थम् । उद्वेल्लयन् वृहयन् । सर्वं स्थावरजङ्गमात्मकम् । विश्वम् आनन्दयन् आह्लादयन् । शर्म सुखम् । सचारयन् प्रवर्तयन् । साध्वस भयम् । भञ्जयन् मर्दयन् सन् | कौशल्यया भगवत्या महाराज्ञ्या । मडनु सपदि । अनायासमित्यर्थ । सावि उपादि ||६५|| स्फुरन्मरन्दसौरभ प्रवाहवासनोत्सुकभ्रमन्मिलिन्द काहलीविजृम्भणावभासिता, दिवो निपेतुरुबरुदारपारिजातक प्रसून पृष्टस्तदा निलिम्पलोककल्पिताः ॥ दिशः प्रशस्तदर्शनाः समीरणाः सुखावहा भुनः प्रकर्षसगता जनाः प्रसन्नतामिताः, निचित्रकर्मभोगतः क्वचिच्चराचरान्तरे निविष्टजीवचेष्टिता वय प्रसादमागताः || ६६ || 6 1 स्फुरदिति । तदा तदानीम् । दिव आकाशाद् उच्चकै । निलिम्पलोक देवकुलै, कल्पिता सृष्टा । स्फुरन्त उन्निद्रा, ये मरन्दाना मकरन्दानाम्, सौरभ प्रवाहा सौगन्ध्यतरङ्गा, तेषा वासनया लिप्सया, उत्सुका उत्कण्ठिता,

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166