Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
४१
प्रथमो गुन्छक नवविकासा , या पृथुला बहला , स्थलकमलिन्य स्थलस्य भूपृष्ठस्य कमलिन्य पद्मिन्य , तासा यत् पटल स्तोम , तस्य आटोपेन बहिम्ना, पाटलायमान श्वेतरक्लायमान , वाटिकापर्यन्तो यस्मिस्तथाभूते । नूतनोन्निद्रा नवनवोन्मेषा , ये सहकारा आम्रविशेषा , तेषा सारा सर्वस्वभूता , या मञ्जर्य कुसुमोद्गमा , तासा मदुरसास्वादेन मकरन्दपानेन, मुदिता मत्ता, ये मधुकरा मधुलिह , तेषा पुनेन प्रकरेण, गुञ्जितानि दिडमुखानि यस्मिस्तथाभूते । नैकविवा नानाप्रकारा, ये विटपिना शाखिना, विटपाभोगा शाखादिविभवा , तेभ्यो निर्यन्त निर्गच्छन्त ये पुष्पपरागा कुसुमरजासि, तै परीत सकुल , सचरो मार्गो यस्मिस्तथोक्त । विकचानि विकसितानि, यानि कुसुमानि प्रसूनानि, तेषा सौरभासारेण सौगन्ध्यतरङ्गण, नीरन्निता व्याप्ता, रोदसी द्यावापृथिव्योपु यस्मिंस्तथाभूते । वसन्तस्य पुष्पसमयस्य सुरभे, अवतारे प्रादुर्भावे । सरय्वा उत्तरतीरे सौम्यतटे । यथाकल्प श्रौतसूत्रानुसार, क्लृप्ताया सपादितायाम् । प्रयत्नै प्रकृष्टव्यापारै , उपकल्पिता घटिता, या वैतानिकी याज्ञिकी, सामग्री वस्तुसभार , तया सभृताया परिपूर्णायाम् । सगौरव सादर, तत्तत्कर्मणि वितीर्यमाण प्रतिपाद्यमान, वस्तुजात पदार्थसार्थो यस्या तथोक्तायाम् । यथाक्रम यथाकल्प, सपाद्यमान अनुष्ठीयमान , सवनसतान' यस्या तथोक्तायाम् । तत्तक्रियासु व्याप्रियमाणा नियुज्यमाना ऋत्विक्प्रकाण्डा प्रशस्ता ऋत्विज यस्या तथोक्तायाम् । जाज्वल्यमान प्रकाशमानम्, अग्निशरणम् अग्निशाला यस्या तस्याम् । एकविंशति श्रौतवर्मना एफविशतिसख्याकानि यानि यूपानि काष्ठस्तम्भविशेषा , तेषाम् उच्छ्राय उच्छृति यस्या तस्याम् । यथाशासन यथाशास्त्रम्, आनीतम् आहतम् , अश्वरत्न तादशलक्षणलक्षित अश्व , पुरस्सर अग्रसर', यस्मिन् कर्मणि तद्यथा तथा। पशुभि कल्पोक्तै अनेकै परिष्कृताया विशिष्टायाम् । यज्ञभूमौ अध्वरभुवि । भगवतो वसिष्ठऋष्यशृङ्गयो , आदेशम्
आज्ञाम्, अनुवर्तमान अनुरुन्धान । गृहीता स्वीकृता, दीक्षा सयमविशेष , येन तथाभूत । सपत्नीक सपाणिगृहीतीक । महाराज दशरथ । विरराज विरेंजे ।।४८11 ततश्च क्रमतः
"कौशल्या त हय तत्र परिचर्य समन्ततः । कृपाणैर्निशशासैन त्रिभिः परमया मुदा ।। पतत्त्रिणा तदा सार्ध सुस्थितेन च चेतसा । अप्रसद्रजनीमेकामव्यग्रा धर्मकाम्यया ॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166