________________
४१
प्रथमो गुन्छक नवविकासा , या पृथुला बहला , स्थलकमलिन्य स्थलस्य भूपृष्ठस्य कमलिन्य पद्मिन्य , तासा यत् पटल स्तोम , तस्य आटोपेन बहिम्ना, पाटलायमान श्वेतरक्लायमान , वाटिकापर्यन्तो यस्मिस्तथाभूते । नूतनोन्निद्रा नवनवोन्मेषा , ये सहकारा आम्रविशेषा , तेषा सारा सर्वस्वभूता , या मञ्जर्य कुसुमोद्गमा , तासा मदुरसास्वादेन मकरन्दपानेन, मुदिता मत्ता, ये मधुकरा मधुलिह , तेषा पुनेन प्रकरेण, गुञ्जितानि दिडमुखानि यस्मिस्तथाभूते । नैकविवा नानाप्रकारा, ये विटपिना शाखिना, विटपाभोगा शाखादिविभवा , तेभ्यो निर्यन्त निर्गच्छन्त ये पुष्पपरागा कुसुमरजासि, तै परीत सकुल , सचरो मार्गो यस्मिस्तथोक्त । विकचानि विकसितानि, यानि कुसुमानि प्रसूनानि, तेषा सौरभासारेण सौगन्ध्यतरङ्गण, नीरन्निता व्याप्ता, रोदसी द्यावापृथिव्योपु यस्मिंस्तथाभूते । वसन्तस्य पुष्पसमयस्य सुरभे, अवतारे प्रादुर्भावे । सरय्वा उत्तरतीरे सौम्यतटे । यथाकल्प श्रौतसूत्रानुसार, क्लृप्ताया सपादितायाम् । प्रयत्नै प्रकृष्टव्यापारै , उपकल्पिता घटिता, या वैतानिकी याज्ञिकी, सामग्री वस्तुसभार , तया सभृताया परिपूर्णायाम् । सगौरव सादर, तत्तत्कर्मणि वितीर्यमाण प्रतिपाद्यमान, वस्तुजात पदार्थसार्थो यस्या तथोक्तायाम् । यथाक्रम यथाकल्प, सपाद्यमान अनुष्ठीयमान , सवनसतान' यस्या तथोक्तायाम् । तत्तक्रियासु व्याप्रियमाणा नियुज्यमाना ऋत्विक्प्रकाण्डा प्रशस्ता ऋत्विज यस्या तथोक्तायाम् । जाज्वल्यमान प्रकाशमानम्, अग्निशरणम् अग्निशाला यस्या तस्याम् । एकविंशति श्रौतवर्मना एफविशतिसख्याकानि यानि यूपानि काष्ठस्तम्भविशेषा , तेषाम् उच्छ्राय उच्छृति यस्या तस्याम् । यथाशासन यथाशास्त्रम्, आनीतम् आहतम् , अश्वरत्न तादशलक्षणलक्षित अश्व , पुरस्सर अग्रसर', यस्मिन् कर्मणि तद्यथा तथा। पशुभि कल्पोक्तै अनेकै परिष्कृताया विशिष्टायाम् । यज्ञभूमौ अध्वरभुवि । भगवतो वसिष्ठऋष्यशृङ्गयो , आदेशम्
आज्ञाम्, अनुवर्तमान अनुरुन्धान । गृहीता स्वीकृता, दीक्षा सयमविशेष , येन तथाभूत । सपत्नीक सपाणिगृहीतीक । महाराज दशरथ । विरराज विरेंजे ।।४८11 ततश्च क्रमतः
"कौशल्या त हय तत्र परिचर्य समन्ततः । कृपाणैर्निशशासैन त्रिभिः परमया मुदा ।। पतत्त्रिणा तदा सार्ध सुस्थितेन च चेतसा । अप्रसद्रजनीमेकामव्यग्रा धर्मकाम्यया ॥