Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 45
________________ प्रथमो गुच्छक इति । विधुरो इतिकर्तव्यताविकलो लोको न । 'व्यलोकि' इति सर्वत्रान्वेति ॥४४॥ यस्मिश्च चक्रवर्तिनि प्रकृति पातयति, छलप्रसङ्गो न्याये, न व्यवहारे, पदाथकल्पनालाघव वैशेषिके, न प्राघुणिकसत्कारे, विकारोदय सोख्ये, न सख्यावन्मानसे, प्राणनिग्रहो योगे, न नियोगे, आथीभावना मीमासायाम्, न नैष्ठिकेषु, मायावादो वेदान्ते, न प्रजासु, प्रत्ययलोपो व्याकरणे, न प्रतिज्ञातप्रदाने, परगुणच्छेदो ज्याचाप गणिते, न वाकोनाक्ये; अलकाराकलन साहित्ये, नाक्षदर्शके, कृष्णचरित पुराणे, न नागरेऽश्रावि ॥४॥ यस्मिन्निति । यस्मिंश्च दशरथे। चक्रे भूमण्डले राजमण्डले वर्तितु वा चक्र सैन्य वर्तयितु शीलमस्येति चक्रवर्ती । 'सुष्यजातौ णिनिस्ताच्छील्ये' (पासू० ३।२।७८) अवश्य चक्र वर्तयतीति तु-आवश्यके णिनि । तस्मिन् चक्रवर्तिनि सार्वभौमे । प्रकृति प्रजामण्डल पालयति रक्षति सति । छलस्य चतु दशस्य पदार्थस्य, प्रसङ्ग प्रसञ्जनम् । न्याय प्रमाणादिषोडशपदार्थीप्रतिपादके गौतमोपज्ञे दर्शने । न व्यवहारे अष्टादशधा विभक्त व्यवहारपदे छल कपटमिति । पदार्थाना पारिभाषिकाणा कल्पनया लाघव तन्त्रान्तरापेक्षया गौरवनिरास । वैशेषिके सप्तपदार्थीप्रतिपादके कणादोपज्ञे दर्शने । न प्राघुणिकानाम् आगन्तुकाना सत्कारे शुश्रूषाया पदस्य व्यवसितादे अर्थस्य धनस्य कल्पनाया योजने लाघव सकोच इति । विकारस्य षोडशकगणस्य उदय उद्गम साख्ये कपिलोपज्ञे दर्शने । न सख्यावता पण्डिताना मानसे हृदयक्रोडे विकारस्य कामादिषडूमिविकृतेरुदय इति । प्राणानाम् असूना निरोधो योगे पातञ्जलदर्शने । न नियोगे राजकीयाज्ञाया प्राणाना निग्रहो बाध इति । आर्थी लिडाधु पस्थाग्या भावना प्रवर्तना मीमासाया त्रयीव्यवस्थापकशास्त्रे जैमिनिसकलिते । न नैष्ठिकेषु ब्रह्मचारिविशेषेषु आर्थी धनसबन्धिनी भावना चिन्तेति । मायाया वाद अवतार' अस्मान्मायी सृजते विश्वमेतदित्यादिप्रक्रियाप्रपञ्चिते वेदान्ते उपनिषत्प्रमाणे शास्त्रे पाराशर्यसकलिते । न प्रजासु प्रकृतौ मायया वादो व्यवहारकल्पनेति । प्रत्ययस्य स्वादे लोप अदर्शन व्याकरणे पाणिनितन्त्रे । न प्रतिज्ञातस्य वस्तुन प्रदाने वितरणे प्रत्ययस्य विश्वासस्य लोप खिलीकार इति । परगुण राशित्रयस्य

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166