Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
३०
दशकण्ठरवम्
तत्र य आघात निपात , तेन भग्न खण्डित , ऊो सक्थ्नो , सधि सधान यस्य तथाभूत सन् । अविद्यमानौ ऊरू यस्य, तस्य भावम् । अनुरुत्वमिति भाव । आप आससाद । इति शङ्क मन्ये ।
'मन्ये शक ध्रुव प्रायो नूनमित्येवमादिभि ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृश ॥ इत्युक्त दण्डिन काव्यादर्शे ॥३७॥ फुल्लदल्लीमतल्लीवलयितविविधानोकहाहूयमान
प्रौढ व्वान्ताढ्यकुञ्जोदरगतकमनद्वन्द्वनमैंकसाक्षि । यस्यामुद्यानवृन्द मृदुपवनपतत्पुष्पगन्धानुगच्छ
न्माघल्लोलम्बनादद्विगुणितमदन भुञ्जते भाग्यभाज ॥३८॥ फुल्लदिति । यस्या पुरि । भाग्यभाज सौभाग्यशालिन । फुल्लन्त्य म्फुटा , या वल्लीमतल्य प्रशस्तवल्लर्य । 'प्रशसावचनैश्च' (पा० २।१।६६) इति समास । ताभि वलयिता वेष्टिता , विशिष्टा विवा प्रकारो येषा तथाभूता , ये अनोकहा शाखिन , तै आहूयमान सचीयमान , य प्रौढध्वान्त गाढान्ध कार , तेन पाढ्य सपन्न यत् कुञ्जोदर लतागृहान्तरम् , तद्गत यत् कमनद्वन्द्व कामुकमिथुनम् , तस्य नर्मण एकसाक्षि असाधारणद्रष्ट । मृदुना कोमलेन, पवनेन वायुना, पतन्ति पतनशीलानि, यानि पुष्पाणि प्रसूनानि, तेषा गन्ध सौरभ्यम् , अनुगच्छन्त अनुसरत , माद्यन्त हर्षमाणाः, लोलम्बा भ्रमरा , तेषा नादै नि स्वनै , द्विगुणित द्वैगुण्य नीत , मदन मन्मथ , यस्मिन् तथोक्तम् । उद्यानवृन्दम् आक्रीडनिकुरम्बम् । भुञ्जते सेवन्ते ।। एतानि स्रग्धरा वृत्तानि ॥३८॥
यस्याश्चोत्तरभागे निमलतरतरङ्गरिङ्गत्प्रतिविम्बैबैंकर्तनातपतापतततयावगाहनाय कृतप्रयासैरिव, माध्यदिननियमाय तटोपविष्टाना षटकर्मणामातपापनोदार्थमुद्यव्रततिपितानोपगूढपिटपाभोगकैतवेन धृतातपत्ररिव, उदयास्ताचलमध्यभ्रमणशीलस्यभगवतः सप्तसप्तेः प्रान्तरसचरातिक्रमणक्लान्तरथ्यपथ्यपाथेयार्थमनूरुशिष्टिसपादितशष्पकूटभृगरिव, पादपकदम्बकैरलक्रियमाणकला, मदमत्तराजहसकुलकेलिपरिभ्रान्तपाठीनपुच्छपरिवर्तनावधूतविकचपङ्क रुहपटलरिंगलन्मकरन्दबिन्दुसदोहवासितवोया, अवगाहनावतारितमत्तमातङ्गघटाकपोलपालीश्च्योतन्मदधाराकषा

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166