Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 35
________________ HIHHATHRIRAT प्रथमो गुच्छक यस्यां च सर्वदासारचन्तोऽन्तर्वर्षागृहा वही रक्षापुरुषाः, विश्वभरापरागभाजोऽन्तर्वालका बहिर्वाहीकाः, लताङ्गीकृतहार्दाः कुसुमेषुचपल चेतसोऽन्तर्विलासिनो बहिमिलिन्दाः, वयोविलासहारिण्यो विटपालिपरायणा अन्तर्वाणिन्यो पहिरुपबनवल्लयः, मधुपरागन्ति परागवन्ति रागन्ति चान्तारभयनाजिराणि बहिः क्रीडाकुञ्जलतान्तराणि ॥३३॥ __ यस्या चेति । यस्या च । अन्त अभ्यन्तरे-वर्षाणा कलायन्त्रप्रवर्तिताना गृहा आलया । सर्वदा निरन्तरम्, न तु विश्रम्य विश्रम्य, आसारवन्त वारा सपातशालिन । 'धारासपात आसार' इत्यमर । बहि प्राकाराद् बाह्यप्रदेशेषु । रक्षापुरुषा पालका । सर्वदा सारवन्त बलवन्त इत्यर्थ । 'सारो बले स्थिराशे च' इत्यमर । अन्त -बालका अर्भका । विश्वभराया परागान् पासून भजन्ति इति विश्वभरापरागभाज । धूलिधूसरविग्रहा इत्यर्थ । बहि बाहीका प्राकृता लौकायतिका । बहिषष्टिलोपो ईकम् च । विश्वभरे भगवति अपरागभाज । अन्त विलसन्ति तच्छीला -विलासिन कामुका । लतावद् अङ्गानि यासा ता लताङ्गय । सुकुमारगाव्य इत्यर्थ । लताङ्गोषु, कृत विहित, हार्द प्रेम, यैस्तै तथोक्ता । कुसुमेषुणा पुष्पायुधेन, चपल तरल, चेत चित्त, येषा ते, तथाभूताश्च । बहि - मिलिन्दा षट्पदा । लतासु वल्लरीषु, अङ्गीकृत हाद यैस्ते । कुसुमेषु पुष्पेषु । चपलचेतस दोलायमानमानसाश्च । अन्त -वाणिन्यो मत्त गना । वयस यौवनस्य, विलासेन कौतुकेन, हारिण्य हृदयग्राहिण्य । विटाना भुजङ्गाना, पालौ पड्क्ती, परायणा तत्पराश्च । बहि-उपवनवल्लर्य आरामवीरुध । वयसा पक्षिणा, विलासेन क्रीडया, हारिण्य हृदयगमा । विटपाना शाखिविस्तारपल्लवानाम् , आलिषु, परायणा आसक्ताश्च । मधुना, परा उत्कृष्टा , अगा वृक्षा, मधुपाना रागाश्च । तद्वन्ति । परागा -किजल्का क्रीडापर्वतकाश्च । तद्वन्ति । रागा -लाहितादय गीतकानि च । तद्वन्ति । सर्वत्र प्राशस्त्ये मतुप् । नपु सके बहुवचनम् । अन्तर्बहिश्च समानार्थकम् । वारस्य वेशस्य, भवनाजिराणि गृहाङ्ग णानि । क्रीडार्थ यानि कुानि निकुञ्जानि, तेषा लतान्तराणि व्रतत्यन्तरा लानि ।।३।। कथमसौ नाकान्नातिरिच्यते---यतोऽमुष्यामुपप्राकार जिष्णुकोटय , प्रतिपण्यपीथिक पत्रोचयाः, अनुधात्रि नन्दनवर्गः, गृहे गृहे रम्भाः, शासने शासने गुरसः, पदे पदे सुधर्माः ॥३४॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166