________________
प्रथमो गुच्छक इति कवितारहस्याचिख्यापयिषया निरटड्कि । एवप्रायाभिप्रायवान् ननु शब्दार्थों काव्यमि-याचार्यरुद्रटमनुसरन्-तददोषौ शब्दार्थो’-( का० प्र० ११२) इत्यादिसूत्रण राजानकमम्मटोऽपि यथाशासनमुपदिदेश । यञ्च तैलङ्गान्वयमङ्ग लान्वयमहालक्ष्मीदयालालितेन
'रमणीयार्थप्रतिपादक शब्द काव्यम् । रमणीयता च लोकोत्तराह्लादजन कज्ञानगोचरता, लोकोत्तरत्व चानुभवसाक्षिको जातिविशेष ।' (रसग० प्रथमा)
इति समयान्तरेणायोचि तदप्यापाततो रमणीयम् । तथा परिष्कारेऽपि शब्दार्थयोरेकस्य काव्यत्वाभिवाने अन्यस्याप्राधान्यापत्त । 'शब्दार्थो सत्कविरिव द्वय विद्वानपेक्षते' ( शिशु० व० २।८६) इत्यादिना द्वयोरेव प्राधान्यावगते श्चेति दिक् । ___ साहित्यापराख्यमिदमलकारशास्त्रमपि ब्रह्मादिदेवोद्भूतमपि रुद्रोपज्ञत्वेनाख्यायते । तदिद नाट्य काव्यमिति द्विधा स्मयते। द्वयोरपि प्रपञ्चन नाट्यशास्त्राग्नेयपुराणादौ । तत्राद्यम्-'पाराशर्यशिलालिभ्या भिक्षुनटसूत्रयो' (पा०४।३।११०) इति पाणिनिनाप्यस्मारि । द्वितीय पुन-'अग्निमीले-' (ऋ० १११।१।१) इत्यादि- 'वागर्थाविव सपृक्तौ-' (रघु० १।११ ) इत्यन्तमनेकवा श्रोत्रियै पण्डितैश्च परीक्षितमेव । तत्र-'कनिर्मनीषी परिभू स्वयभू -' (शु० य० स० ४।८) इत्यादि प्रकृती रूढैव । इह गुणदोषालकाररीतिरूप एक प्रवाह । विभावानुभावव्यभिचारिसयोगनिष्पत्तिको व्यञ्जनावलम्बिता रसो द्वितीय इति सर्व यथायथ वस्तुस्थापनवियैवावधातव्य धीवनैर्नान्यथेत्यलम् । प्रकृते तु
'गद्यपद्यमय काव्य चम्पूरित्यभिधीयते ।' इति, 'वृत्तबन्धोज्झित गद्य मुक्तक वृत्तगन्धि च । भवेदुत्कलिकाप्राय चूर्णक च चतुर्विधम् । आद्य समासरहित वृत्तभागयुत परम् ॥
अन्यदीर्घसमासाढ्य तुर्य चाल्पसमासकम् ।' इति च दर्पणोक्तानि षष्ठपरिच्छेदे गद्यलक्षणानि । अथ कथाप्रसङ्गमुनिपुगवो वाल्मीकिर्यदृच्छयाऽऽगत देवर्षि परमेष्ठितनय नारद पप्रच्छ ॥८॥
अथेति । पुमाश्चासौ गौश्च, पुमान् गौरिवेति वा । 'गोरतद्धितलुकि' इति टच ।