________________
१०
दशकण्ठवधम साम्प्रत प्रकृतमुक्तिविशेष काव्यवस्तु निर्दिशतिप्रसह्य सद्यो हृदय पिशन्त.
कियन्त एपान तभनिहृयाः । पदे पदे कन्दलयन्ति राग
___ कान्ताकटाक्षा इस वाग्विलासाः ॥७॥ प्रसह्य ति । किं प्रमाणमेषा ते कियन्त , कतिचिदेव न तु सर्वे । 'वाता धिका हि पुरुषा कवयो भवति' इति निषेधस्मरणात् । _ 'अधीत्य शास्त्राण्यभियोगयोगाद
भ्यासवश्यार्थपदप्रपञ्च । त त विदित्वा समय कवीना,
__ मन प्रसत्तौ कविता विध्यात ।।' इति विधिनवणाच्च । अद्भता हृदयावर्जिका या भङ्गी रचनाविशेष तया हृद्या हृदयगमा । हृदयस्य प्रिया हृद्या । यति हृदयस्य हृदादेश । 'भव्या' इति पाठे-भव्या उज्ज्वला । वाचा विलासा । कान्ताकटाक्षा इव | प्रसह्य बलात् । अव्ययम् । सद्य तत्क्षणम् । हृदय मानस विशन्त लभमाना । पदे पदे प्रतिपदम् । वीप्साया द्विर्भाव । पदम् सुप्तिडलक्षण चरणविन्यासश्च । रागम् अनुरागम् । कन्दलयन्ति अङ्क रयति । उत्पादयतीति यावत् । कन्दलशब्दात्-'तत्करोति तदाचष्टे' (ग० सू० २०४ ) इति णिच् । पूर्ववदुपजाति ॥७॥ ___ एव पद्यमभिवत् प्रबन्धस्य चम्पूत्वव्यपदेशार्थ गद्यमवतारयन् रामायणकथामुपक्षिपति-तत्र तावत् प्रथम पिनेयरिदमवधातव्यम्-शब्दार्थाभ्या दोषवर्ज कविकर्म रीयते अलक्रियते गुण्यत इत्यतो रसोऽपि नापेयात् । येन यो हि तात्पर्येणाभिधीयते लक्ष्यते व्यज्यते स प्रथमया विभक्त्या अभिधेय-लक्ष्य-व्यङ्ग यरूप तृतीयया च अभिधायक लाक्षणिक व्यञ्जकरूप इत्यतिरोहितम् । सोऽय शब्दार्थप्रपञ्चो हर्षचरिते वाणी वाणयता वाणेन
'श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्वर ॥ नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्ट स्फुटो रस । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥'