Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 32
________________ ०४ दशकण्ठवधम् यथा स्वरूपन शुद्धमपि चाण्डालान्त हेतुतोऽशुद्धम् । इय तु उभयत शुद्धा । सुराससर्गेण आपततो दोपस्य परिहारस्तु-सुराणा देवानामिति व्याख्यानेन । या, अनपरत नित्यम् । दुर्वर्णं दुष्टपणे आकलिता सश्लिष्टापि । चञ्चद्भि दीप्तिमद्भि सुवर्णं शोभनै वणे अञ्चिता पूजिता । अत्र दुर्वर्णा सुवर्णा न भवतीति विरोवोद्भावने-दुर्वर्णानि रजतानि, सुवर्णानि स्वर्णानि-इति व्याख्यया तत्परिहार । या, क्षोण्या वलय मण्डलम् आश्रिता सगतापि । विलसन्तीभि नाना विविधाभि , अासरोभि स्वर्गवाराङ्गनाभि । भूषिता अलकृता । क्षोणिपृष्ठगता अप्सरसो न भवन्ति, तासा भूतलस्पर्शाभावादिति विरोधोपस्थितौग्लिसद्धि प्रकाशमान , विभि हसादिपक्षिमि लसद्भि शोभनैरिति वा । नाना 'सरोभि अनेकै अप्प्रधानै सरोभि भूषिता-इति तन्निरास । या, अच्छा निर्मला सुपा पीपूषम, सेव सिता शुभ्रापि। रक्तो लोहितो यो वर्णो द्रव्यनिष्ठगुण तेन उर्जिता प्राणिता । ऊर्जबलप्राणवारणे । क्त । शुक्लपर्णा रक्तवर्णा न भवतीति विरोवे अच्छया विमलया सुधया लेपनद्रव्येण-कलीति भाषाप्रसिद्धन-सिता ववला तथा रक्ता अनुरक्ता वर्णा ब्राह्मणादय , ते अजिता उज्जीविता-इत्येव विरोधनिराकरणमनुसधेयम् । सर्वत्र विरोवद्योतकोऽपि । कविसप्रदायाद् 'या' इति सर्वनाम्न आवृत्तिश्च । रज्यति प्रीयते । शार्दूलविक्रीडित वृत्तम् ॥२७॥ लीलालोलमरालवाललुलितव्याकोशकोशाम्बुज श्च्योतत्म्फारपरागरागललित व्यालोलमम्भोभरम् । निभ्राणा तरुणारुणारुणमिन प्रावारमुत्कण्ठिता या कल्लोलभुजच्छ लेन सरयूरालीमिशालिगति ॥२८॥ लीलेति । लीलया खेलया लोला चञ्चला मरालाना हसाना बाला शावका , तै लुलितानि आलोडितानि, तथा- व्यामोशा विकचा कोशा पुटानि येषा तानि, अम्बुनानि । एषा विशेषणसमास । तथाभूतेभ्य अम्बुजेभ्य ऽच्योतन्त गलन्त स्फारा भूयास परागा किंजल्का तेषा रागेण वर्णेन ललित सुन्दरम् । व्यालोल तरलम् अम्भसा भर पूरम् । तरुण नवीन अरुण रविमण्डलम् , तद्वद् अरुण लोहित प्रावारम् उत्तरासङ्गम् इव बिभ्राणा विभ्रती। उत्कण्ठिता कूलगता उत्का च । सरयू सरयूसरित् , वयस्या च । कल्लोला ऊर्मय एव भुजौ बाहू , तच्छलेन व्याजेन । आली सखीमिव । याम् अयोध्याम् । आलिङ्गति आश्लिष्यति । शार्दूलविक्रीडित वृत्तम् ।।२८।।

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166