________________
०४
दशकण्ठवधम् यथा स्वरूपन शुद्धमपि चाण्डालान्त हेतुतोऽशुद्धम् । इय तु उभयत शुद्धा । सुराससर्गेण आपततो दोपस्य परिहारस्तु-सुराणा देवानामिति व्याख्यानेन । या, अनपरत नित्यम् । दुर्वर्णं दुष्टपणे आकलिता सश्लिष्टापि । चञ्चद्भि दीप्तिमद्भि सुवर्णं शोभनै वणे अञ्चिता पूजिता । अत्र दुर्वर्णा सुवर्णा न भवतीति विरोवोद्भावने-दुर्वर्णानि रजतानि, सुवर्णानि स्वर्णानि-इति व्याख्यया तत्परिहार । या, क्षोण्या वलय मण्डलम् आश्रिता सगतापि । विलसन्तीभि नाना विविधाभि , अासरोभि स्वर्गवाराङ्गनाभि । भूषिता अलकृता । क्षोणिपृष्ठगता अप्सरसो न भवन्ति, तासा भूतलस्पर्शाभावादिति विरोधोपस्थितौग्लिसद्धि प्रकाशमान , विभि हसादिपक्षिमि लसद्भि शोभनैरिति वा । नाना 'सरोभि अनेकै अप्प्रधानै सरोभि भूषिता-इति तन्निरास । या, अच्छा निर्मला सुपा पीपूषम, सेव सिता शुभ्रापि। रक्तो लोहितो यो वर्णो द्रव्यनिष्ठगुण तेन उर्जिता प्राणिता । ऊर्जबलप्राणवारणे । क्त । शुक्लपर्णा रक्तवर्णा न भवतीति विरोवे अच्छया विमलया सुधया लेपनद्रव्येण-कलीति भाषाप्रसिद्धन-सिता ववला तथा रक्ता अनुरक्ता वर्णा ब्राह्मणादय , ते अजिता उज्जीविता-इत्येव विरोधनिराकरणमनुसधेयम् । सर्वत्र विरोवद्योतकोऽपि । कविसप्रदायाद् 'या' इति सर्वनाम्न आवृत्तिश्च । रज्यति प्रीयते । शार्दूलविक्रीडित वृत्तम् ॥२७॥ लीलालोलमरालवाललुलितव्याकोशकोशाम्बुज
श्च्योतत्म्फारपरागरागललित व्यालोलमम्भोभरम् । निभ्राणा तरुणारुणारुणमिन प्रावारमुत्कण्ठिता
या कल्लोलभुजच्छ लेन सरयूरालीमिशालिगति ॥२८॥ लीलेति । लीलया खेलया लोला चञ्चला मरालाना हसाना बाला शावका , तै लुलितानि आलोडितानि, तथा- व्यामोशा विकचा कोशा पुटानि येषा तानि, अम्बुनानि । एषा विशेषणसमास । तथाभूतेभ्य अम्बुजेभ्य ऽच्योतन्त गलन्त स्फारा भूयास परागा किंजल्का तेषा रागेण वर्णेन ललित सुन्दरम् । व्यालोल तरलम् अम्भसा भर पूरम् । तरुण नवीन अरुण रविमण्डलम् , तद्वद् अरुण लोहित प्रावारम् उत्तरासङ्गम् इव बिभ्राणा विभ्रती। उत्कण्ठिता कूलगता उत्का च । सरयू सरयूसरित् , वयस्या च । कल्लोला ऊर्मय एव भुजौ बाहू , तच्छलेन व्याजेन । आली सखीमिव । याम् अयोध्याम् । आलिङ्गति आश्लिष्यति । शार्दूलविक्रीडित वृत्तम् ।।२८।।