________________
प्रथमोगुच्छक
योगा +यासोपदेश' ( ४|२| ४२ ) इति । शार्दूलविक्रीडित छन्द ||२५||
इदानीमयोध्यापुरी वर्णयति
तत्र च यथाविधि विधीयमानवर्णाश्रमधर्मक्रिया कौशलेषु कोशलेष्ट मानव मरुयता मनुना निर्मिता द्वादशयोजनायामा त्रियोजनविस्तारा सुरासुरैरयोध्या अयोध्या नाम पुरी विधिकर्मावधिः सर्वसपन्निधिः ॥ २६ ॥
तत्र चेति । निवीयन्त इति विधय श्रौतस्मार्त पौराणलक्षणा । उक्त च
'चोदना चोपदेशश्च विधिश्चैकार्थवाचका ।' इति । विधीननतिक्रम्य वर्तत इति यथाविधि । यथाविधि विवीयमाना अनुष्ठीयमाना । वर्णाना ब्राह्मणादीना तदन्तरप्रसूतानाच आश्रमाणा ब्रह्मचर्यादीना तदवस्था विशेषाणा च या धर्मक्रिया धर्मकर्माणि, तासा कौशल दादय येषु तथाभूतेषु कोशलेषु कोशलाख्येषु जनपदेषु । देशवाचक शब्दो बहुवचनान्त प्रयुज्यत इति तु प्रायोवाद | मानवमरुत्त्वता मानवेन्द्रेण मनुना वैवस्वतेन निर्मिता विहिता । कारयन्नपि कर्तेव भवतीति भाव । द्वादशयोजनेत्यायामविस्तारनिरूपणे वाल्मीकीय रामायण मानम् । इदानी तु सरखा दक्षिणतीरमुपश्लिष्टा सकुचितैव । अस्या दक्षिणे सनिहितत्रायैव तमसाख्या सरिन्निर्जलेति । सुराश्व असुराश्च सुरासुरा, तै ' येषा च विरोव शाश्वतिक' ( पा० २२४१६ ) इति सूत्रस्य तु नाय विषय 1 देवासुरविरोधस्य नैमित्तिकत्वात् । अयोध्या योद्धुमन | अयोध्या नाम अयोध्येति विख्याता | पुरी नगरी । विधेर्ब्राह्मण कर्मावधि कार्य सोमा । सर्वासा सपदानिधि धानी । अस्तीत्यप्रयुज्यमानोऽपि वाक्यबलाल्लभ्यते । तिड्सुबन्तचयो वाक्यमित्यभिधानात् ||२६||
याक्रान्तापि सुरोत्सवः प्रतिगृह पावित्र्यसदानिता
दुर्वलितापि यानवरत चश्चत्सुपर्णाञ्चिता ।
या चोखी लयाश्रितापि बिलसन्नानामरोभूषिता
रज्यत्यच्छसुधासितापि परितो या रक्तपर्णोर्जिता ||२७||
याक्रान्तेति । या अयोध्या । गृहान् गृहान् प्रति इति प्रतिगृहम् 1 सुराणा मद्यानाम् उत्सवै गोष्ठीभि आक्रान्ता परिगता अपि । पवित्रस्य भाव पाविन्य शुचित्व तेन सदानितास्यूता । पावित्र्य च स्वरूपत हेतुतश्चेति द्विविधम् ।