Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 18
________________ १० दशकण्ठवधम साम्प्रत प्रकृतमुक्तिविशेष काव्यवस्तु निर्दिशतिप्रसह्य सद्यो हृदय पिशन्त. कियन्त एपान तभनिहृयाः । पदे पदे कन्दलयन्ति राग ___ कान्ताकटाक्षा इस वाग्विलासाः ॥७॥ प्रसह्य ति । किं प्रमाणमेषा ते कियन्त , कतिचिदेव न तु सर्वे । 'वाता धिका हि पुरुषा कवयो भवति' इति निषेधस्मरणात् । _ 'अधीत्य शास्त्राण्यभियोगयोगाद भ्यासवश्यार्थपदप्रपञ्च । त त विदित्वा समय कवीना, __ मन प्रसत्तौ कविता विध्यात ।।' इति विधिनवणाच्च । अद्भता हृदयावर्जिका या भङ्गी रचनाविशेष तया हृद्या हृदयगमा । हृदयस्य प्रिया हृद्या । यति हृदयस्य हृदादेश । 'भव्या' इति पाठे-भव्या उज्ज्वला । वाचा विलासा । कान्ताकटाक्षा इव | प्रसह्य बलात् । अव्ययम् । सद्य तत्क्षणम् । हृदय मानस विशन्त लभमाना । पदे पदे प्रतिपदम् । वीप्साया द्विर्भाव । पदम् सुप्तिडलक्षण चरणविन्यासश्च । रागम् अनुरागम् । कन्दलयन्ति अङ्क रयति । उत्पादयतीति यावत् । कन्दलशब्दात्-'तत्करोति तदाचष्टे' (ग० सू० २०४ ) इति णिच् । पूर्ववदुपजाति ॥७॥ ___ एव पद्यमभिवत् प्रबन्धस्य चम्पूत्वव्यपदेशार्थ गद्यमवतारयन् रामायणकथामुपक्षिपति-तत्र तावत् प्रथम पिनेयरिदमवधातव्यम्-शब्दार्थाभ्या दोषवर्ज कविकर्म रीयते अलक्रियते गुण्यत इत्यतो रसोऽपि नापेयात् । येन यो हि तात्पर्येणाभिधीयते लक्ष्यते व्यज्यते स प्रथमया विभक्त्या अभिधेय-लक्ष्य-व्यङ्ग यरूप तृतीयया च अभिधायक लाक्षणिक व्यञ्जकरूप इत्यतिरोहितम् । सोऽय शब्दार्थप्रपञ्चो हर्षचरिते वाणी वाणयता वाणेन 'श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडम्वर ॥ नवोऽर्थो जातिरग्राम्या श्लेषोऽक्लिष्ट स्फुटो रस । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥'

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166