Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 29
________________ प्रथमो गुच्छक उदारेति । यश्च । उदाराणि प्रशस्तानि कर्माणि क्रियमाणानि यस्मिस्तथाभूतोऽपि । न उदाराणि न प्रशसाकर्माणि चरितानि यस्मिंस्तथोक्त । अपिना विरोधो द्योत्यते । तत्परिहारस्तु-अनुदारम् अनुकुटुम्बिनि कर्म यस्मिन्नित्यनुदारकर्मा। अव्ययीभावगर्भो बहुव्रीहि । पाटला श्वेतरक्ता आभा शोभा यस्य तादृगपि उपशल्येषु सामान्तेषु रूढा या द्रुमाणा शाखिनाम् अावल्य वीथ्य ताभि श्यामलित श्यामलिमान प्राप्त -इति विरोध । पाटल श्यामलो न भव तीत्यर्थ । विरोवनिरासस्तु-पाटलै ब्रीहिभि आभाति शोभते इति पाटलाभ । 'आशु/हि पाटल स्यात्-इत्यमर । वनीप अवनीपोऽर्थाद् वनीपभिन्नो न भवतीति विरोव । तत्परिहारस्तु-वनीपाना याचकाना राग प्रीतियंत्र । धनवाय समृद्धत्वात् । अपनीपाना भूभुजा रागो यत्रेति । वनीम अरण्यानीम् , अवनी भुव च पान्तीति वनीपा अवनीपा । 'आतोऽनुपसर्गे क' (पा० ३।२१.) चकास्ति दीप्यते । चकास दीप्तौ । उपजातिवृत्तम् ।।२२।। किमियता । यत्र च पुनहिमकरकरनिकरकरम्बितकुमुढदलावदातकीर्तिकर्पूरकरण्डीकृतरोदसीकास्तपस्यन्ति तपोनिवयः ॥२३॥ फिमियतेति । इयता किम् । यत्र च पुन । हिमा शिशिरा करा यस्य स हिमकर चन्द्र , तस्य करा किरणा , तेषा निकर समुदाय , तेन करम्बितानि सवलितानि यानि कुमुदानि कैरवाणि, तेषा दलवत् पत्रवद् अवदाता विशुद्धा या कीर्ति सैव कपूर नासीर , तस्य करण्ड स्थापनपात्रम्, तत्कृता रोदसी द्यावापृथिव्योर्वपु यै ते तथोक्ता । 'अभूततद्भाव 'इति न्वि । समासान्त कप् । तपोनिधय ऋषयो मुनय सुकृतिनश्च । तपस्यन्ति तपासि चरन्ति । 'कर्मणो रोमन्थतपोभ्या वर्तिचरो' ( पा० ३।१।१५) इति क्यड्। 'तपस परस्मैपट च' इति वार्तिकेन परस्मैपदम् ॥ २३॥ येषा दर्शनमाशु मोहतिमिरध्धसाय हमायते पादाम्भोजरजःकणश्च सुमनोहर्षाय वर्षायते । ते सिद्धीकृतसिद्वयोऽपि विषयास्वादस्पृहानिःस्पृहा भूमान कमपि स्मरन्ति सरयूक्रोडे कुटीबासिनः ॥२४॥ येषामिति । येषा तपस्यता दर्शनम् आशु सद्य । द्रष्टणा मोहोऽज्ञान स एर आवरक्त्वात् तिमिरम् अन्धकार , तस्य ध्वसो नाश , तदर्थ हस सहस्रकिरण

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166