Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ ०.३उपोद्धातनियुक्तिः, 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 383 // द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः | 512-513 | सामुद्रिक: पुष्यो,गोशाल: विजयानन्द सुनन्दै पारणानि, | कोल्लाके गोशाल करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामि ओहिणा आभोएति- किं भग्गपरिणामो न वत्ति?, ताहे सामी तहेव सुद्धपरिणामो, ताहे दटुं आउट्टो, न तीरइ खोभेउं, जो छहिंमासेहिं न चलिओ एस दीहेणावि कालेणन सक्का चालेउं, ताहे पादेसुपडिओ भणति-सच्चंजंसक्कोभणति, सव्वं खामेइ- भगवं! अहं भग्गपतिण्णो तुम्हे समत्तपतिण्णा नि०- वच्चह हिंडह न करेमि किंचि इच्छा न किंचि वत्तव्वो। तत्थेव वच्छवाली थेरी परमन्नवसुहारा // 512 // नि०- छम्मासे अणुबद्धं देवो कासीय सो उ उवसग्गं / दट्ठण वयग्गामे वंदिय वीरं पडिनियत्तो॥५१३ / / जाह एत्ताहे अतीह न करेमि उवसग्गं, सामी भणति- भो संगमय! नाहं कस्सइ वत्तव्वो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गोउले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिव्वाणि पाउन्भूयाणि, एगे भणंति-जहा तद्दिवसंखीरं न लद्धं ततो बितियदिवसे ऊहारेऊण उवक्खडियं तेण पडिलाभिओ। इओ य सोहम्मे कप्पे सव्वे देवा तद्दिवसं ओव्विग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दखूण परंमुहो ठिओ, भणइ देवे- भो! करोति, ततः स्वाम्युपयुक्त पश्यति, तदाऽर्धहिण्डितो निर्गतः, बहिः प्रतिमया स्थितः, स च स्वामिनमवधिनाऽऽभोगयति- किं भग्नपरिणामो नवेति, तदा स्वामी तथैव शुद्धपरिणामः, तदा दृष्ट्वाऽऽवृत्तः, न शक्यते क्षोभयितुम्, यः षड्भिर्मासैन चलित एष दीर्घेणापि कालेन न शक्यश्चालयितुम्, तदा पादयोः पतितो भणति- सत्यं यच्छको भणति, सर्व क्षमयति- भगवन्तः! अहं भग्नप्रतिज्ञो यूयं समाप्तप्रतिज्ञाः। याताऽधुनाऽटत न करोम्युपसर्गम, स्वामी भणति- भोः संगमक! नाहं केनापि वक्तव्य इच्छयाऽटामि वा नवा, तदा स्वामी द्वितीयदिवसे तत्रैव गोकुले हिण्डमानः, वत्सपालिकया स्थविरया पर्युषितेन पायसेन प्रतिलाभितः, ततः पञ्च दिव्यानि प्रादुर्भूतानि, एके भणन्ति- यथा तद्दिवसा क्षीरेयी न लब्धा ततो द्वितीयदिवसे अवधार्योपस्कृतं तेन प्रतिलाभितः। इतश्च सौधर्मे कल्पे सर्वे देवाः तद्दिवसं (यावत्) उद्विग्नमनसस्तिष्ठन्ति, संगमकश्च सौधर्मं गतः, तत्र शक्रस्तं दृष्ट्वा पराङ्मुखः स्थितो भणति देवान् भोः पडिलाभिओ इति पर्यन्तं न प्र०। प्रव्रज्या , सुवर्णखले नियतिग्रहा नन्दोपनन्दी, दाहः,चम्पायां चतुर्मासः, विविधोपसगादिः देवानामागमनादिः। // 383 //

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498