Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 422 // विप्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणवियोगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः // 599 / / इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्- अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहम्, को मां न वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाह नि०-किंमन्नि अत्थि जीवो उआहु नत्थित्ति संसओ तुज्झ / वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥६००॥ हे गौतम! किं मन्यसे- अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थं न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमों- वक्ष्यमाणलक्षण इति / अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्चन युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थः॥६००॥ यदुक्तंसंशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्ज्ञाऽस्तीत्यादीनि, तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिर्त्तते-विज्ञानमेव चैतन्यम्, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात्, तेन घनो विज्ञानघनः, स एव एतेभ्यः अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः?- भूतेभ्यः पृथिव्यादिलक्षणेभ्यः, किं?- समुत्थाय उत्पद्य, पुनस्तानि एव अनु विनश्यति अनु- पश्चाद्विनश्यति विज्ञानघनः, न प्रेत्य संज्ञाऽस्ति प्रेत्य मृत्वा न पुनर्जन्म न परलोकसज्ञाऽस्ति इति भावार्थः। ततश्च कुतो जीवः?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः- यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः- प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गि 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्ति: 600 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूतताटश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 422 //

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498