Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 470
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 448 // नि०- बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य। एगंच सयं तत्तो तेसीई पंचणउई य॥६५५॥ नि०- अट्ठत्तरिंच वासा तत्तो बावत्तरिंच वासाइं। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥६५६॥दारं॥ गाथाद्वयं निगदसिद्धमेव ॥आगमद्वारावयवार्थं प्रतिपादयन्नाह नि०-सव्वे यमाहणा जच्चा, सव्वे अज्झावया विऊ / सव्वे दुवालसंगी य, सव्वे चोहसपुग्विणो॥६५७॥दारं // सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, विद्वांसः पण्डिताः, अहं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि, द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्णज्ञापनार्थमाह- सर्वे चतुर्दशपूर्विण इति गाथार्थः॥ परिनिर्वाणद्वारमाह नि०- परिणिव्वुया गणहरा जीवंते णायए णव जणा उ। इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे॥६५८॥दारं // निगदसिद्धा / तपोद्वारप्रतिपादनायाह नि०-मासं पाओवगया सव्वेऽविय सव्वलद्धिसंपण्णा / वज्जरिसहसंघयणा समचउरंसा य संठाणा // 659 // मासं पायोवगय त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः- प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थमाह- सर्वेऽपि च सर्वलब्धिसम्पन्ना:- आमाँषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत इति गाथार्थः॥ 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 655-659 गणीनां ग्रामनक्षत्रमाता| पितृगोत्रा| गारच्छद्मस्थकेवलिपर्यायुरागममोक्षनिर्वाणतपांसि। // 448 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायांगणधरवक्तव्यताविवरणं समाप्तम् / /

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498