Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 458 // दशधा दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारकरणमयुक्तमेवेत्याशङ्कयाह- 0.3 उपोद्धातनि०- अब्भत्थणाए मरुओ वानरओचेव होई दिटुंतो। गुरुकरणे सयमेव उवाणियगा दुण्णि दिटुंता // 680 // नियुक्तिः, 0.3.5 अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु वणिजौ द्वौ दृष्टान्त पचमद्वारम्, / इति समासार्थः // व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि सामाचारी। ऍगस्स साहुस्स लद्धी अस्थि, सो ण करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को मं अब्भत्थेइ?,8 | नियुक्ति: 680 प्रार्थनायां आयरिएण भणिओ- तुम अब्भत्थणं मग्गंतो चुक्तिहिसि, जहा सो मरुगोत्ति / एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए ब्राह्मणवानरौ, नारिंदजणवदेसुंदाणं दाउमन्भुट्ठिएसुण तत्थ वच्चइ, भज्जाए भणितो- जाहि, सो भणइ- एगं ताव सुद्दाणं परिग्गहं करेमि, स्वयंकरणे वणिजौ। बीयं तेसिं घरं वच्चामि?, जस्स आसत्तमस्स कुलस्स कजं सो मम आणेत्ता देउ, एवं सो जावज्जीवाए दरिदो जातो। एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्तिहिसि निजराए, एतेसिं बालबुड्डाणं अण्णे अत्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति / ततो सो एवं भणिओ भणइ- एवं सुंदरं जाणंता अप्पणा कीस न करेह? आयरिया भणंति-सरिसोऽसि तुम Oएकस्य साधोर्लब्धिरस्ति, स न करोति वैयावृत्त्यं बालवृद्धानामिति, आचार्यप्रतिचोदितो भणति-को मामभ्यर्थयते?, आचार्येण भणितः- त्वमभ्यर्थनां मार्ग-8 8 यन् भ्रश्यसि, यथा स मरुकः (ब्राह्मणः) इति / एको ब्राह्मणो ज्ञानमदमत्तः कार्तिकपूर्णिमायां नरेन्द्रजनपदेषु दानं दातुमभ्युत्थितेषु न तत्र व्रजति, भार्यया भणितः- याहि, स भणति- एकं तावत् शद्राणां प्रतिग्रहं करोमि, द्वितीयं तेषां गहे ब्रजामि, यस्यासप्तमस्य कुलस्य कार्य स मह्यमानीय ददातु, एवं स यावज्जीवं दरिद्रो जातः / एवं त्वमप्यभ्यर्थनां मार्गयन् भ्रश्यसि निर्जरायाः, एतेषां बालवृद्धानामन्ये सन्ति कर्तारः, तवाप्येषा लब्धिरेवमेव नश्यति / ततः स एवं भणितो भणति- एवं सुन्दर जानाना आत्मना कुतो न कुरुत?, आचार्या भणन्ति- सदृशोऽसि त्वं, // 458

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498