Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 488
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 466 // 0.3.5 | पचमद्वारम्, दशधा त्वात् अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा चेतयते इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्या क्रिया कृता 0.3 उपोद्धात नियुक्तिः, भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथं?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते तत्र एवंविधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह- यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मक- सामाचारी। नियुक्ति: 696 त्वात्तस्या इति गाथार्थः / / पाठान्तरं वा शय्यादौ नि०- सेनं ठाणंच जदा चेतेति तया निसीहिया होइ। जम्हा तदा निसेहो निसेहमइया च सा जेणं // 696 // नषेधिकी इयमुक्तार्थत्वात्सुगमैव / अनेन ग्रन्थेन मूलगाथायाः आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति व्यञ्जनमेतद् द्वेधे / निषिद्धात्मत्येतावत् स्थितिरूपनषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् / अमुमेवार्थमुपसञ्जिहीर्षुराह भाष्यकार: आपृच्छाधाः भा०- आवस्सियंचणितोच अइंतो निसीहियं कुणइ / सेज्जाणिसीहियाएणिसीहियाअभिमुहो होई॥१२०॥ 9 आवश्यिकींच निर्गच्छन् यांचागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम्, उपलक्षणत्वात्सह तृतीयपादेन व्यञ्जनमेतद् द्विधे त्यनेनेति / साम्प्रतं अर्थः पुनर्भवति स एवे ति गाथावयवार्थः प्रतिपाद्यते- तत्रेत्थमेक एवार्थो भवति- यस्मानषेधिक्यपि नावश्यकर्त्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह / सेज्जानिसीहियाए निसीहियाअभिमुहो होइ त्ति शय्यैव नैषेधिकी तस्यां शय्यानषेधिक्यां विषयभूतायाम्, किं?, शरीरमपि नैषेधिकीत्युच्यत // 466 // इति, अत आह- शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैर्भवितव्यमिति सज्ञां करोतीति गाथार्थः॥ 0 शय्या प्र०। 0 प्रतिक्रमणाद्यशेषैः कार्यैः समापितावश्यककृत्य इत्यर्थः / भाष्य:१२०

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498