Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 476 // नि०- एवं सामायारी कहिया दसहा समासओ एसा। संजमतवट्याणं निगंथाणं महरिसीणं // 722 // निगदसिद्धा। सामाचा-सेवकानां फलप्रदर्शनायाह नि०- एयं सामायारिं जुजंता चरणकरणमाउत्ता / साहू खवंति कम्मं अणेगभवसंचियमणंतं // 723 // निगदसिद्धा एव / इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः। 0.3 उपोद्धातनियुक्तिः, 0.3.5 पश्चमद्वारम्, दशधासामाचारी। नियुक्तिः 722-723 ज्ञानदर्शनचारित्रोपसम्पदः त्रित्रिद्विभेदाः। ॥इति सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्रसूरिविहितविवृतियुतः श्रीआवश्यकसूत्रीयदशधासामाचारीमयः प्रथमो विभागः समाप्तः।। // 476 //

Page Navigation
1 ... 496 497 498