Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 486
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 464 // यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव // द्वारं 0.3 उपोद्धात नियुक्तिः, ३॥साम्प्रतमावश्यकीनषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह 0.3.5 नि०- आवस्सियंचणितो जंच अइंतो निसीहियं कुणइ / एयं इच्छं नाउंगणिवर! तुब्भंतिएणिउणं // 691 // पञ्चमद्वारम्, दशधाशिष्यः किलाह- आवस्सियं ति आवश्यिकी- पूर्वोक्ता तामावश्यिकी च निन्तो निर्गच्छन् यांच अतितो त्ति आगच्छन्, सामाचारी। प्रविशन्नित्यर्थः, नैषेधिकीं करोति, एतद् आवश्यिकीनषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर! नियुक्तिः 691-693 युष्मदन्तिके निपुणं सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः॥ एवं शिष्येणोक्ते सत्याहाचार्य: आवश्यिकीनि०- आवस्सियंचणिंतोजंच अइंतो णिसीहियं कुणइ / वंजणमेयं तु दुहा अत्थो पुण होई सोचेव॥६९२।। नैषिधिक्यो भेंदे प्रश्नः, आवश्यिकी च निर्गच्छन् यां च प्रविशन्नषेधिकीं करोति, व्यञ्जनं शब्दरूपं एतं तु दुह त्ति एतदेव शब्दरूपं द्विधा, अर्थः / अर्थक्य, पुनर्भवत्यावश्यिकीनषेधिक्योः स एव एक एव, यस्मादवश्यकर्त्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया गुप्तस्येर्यादि मत: गमने नषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्गय प्रवर्त्तते, आह- यद्येवं भेदोपन्यासः किमर्थं?, उच्यते, क्वचित् / आवश्यिकी। स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः॥ आह- आवश्यिकी च निर्गच्छन्नित्युक्तम्, तत्र साधो: किमवस्थानं श्रेय उताटनमिति?, उच्यते, अवस्थानमिति, कथं?, यत आह नि०- एगग्गस्स पसंतस्सन होंति इरियाइया गुणा होति / गंतव्वमवस्संकारणमि आवस्सिया होइ॥६९३॥ एकमग्रं- आलम्बनमस्येत्येकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवत्यत आह- प्रशान्तस्य क्रोधरहितस्य तिष्ठतः, किं?, ®गम्ययपः कर्माधारे इति पञ्चमी तथा चातिचारानाश्रित्येत्यर्थः / // 464 //

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498