Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 478
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 456 // इच्छाकारपुरःसरं योजनीय इति गाथार्थः / किमित्यत आह- यस्मात् नि०- आणाबलाभिओगो णिग्गंथाणंण कप्पई काउं। इच्छा पउंजियव्वा सेहे राईणिए (य) तहा // 677 // आज्ञापनमाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणंबलाभियोग इति,स निर्ग्रन्थानांसाधूनांन कल्पते कर्तुमिति, किन्तु इच्छंत्ति इच्छाकारःप्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थः // एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एवन कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः- प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च नि०-जह जच्चबाहलाणं आसाणंजणवएसु जायाणं / सयमेव खलिणगहणं अहवावि बलाभिओगेणं // 678 // नि०-पुरिसज्जाएऽवितहा विणीयविणयंमि नत्थि अभिओगो। सेसंमि उ अभिओगोजणवयजाए जहा आसे // 679 // तथा जात्यबाह्लीकानामश्वानां जनपदेषु च-मगधादिषु जातानाम्, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं- कविकमभिधीयते, एष दृष्टान्तः, अयमर्थोपनयः- पुरुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, विणीयविणयंमि त्ति विविधं- अनेकधा नीतः-प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाहीकाश्ववत्, सेसंमि उ अभिओगो त्ति शेषे-विनयरहिते बलाभियोगः प्रवर्तते, कथं?- जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः // अवयवार्थस्तु कथानकादवसेयः, तच्चेदं 6. बाहणाणंति प्र०। 0.3 उपोद्धातनियुक्तिः, 0.3.5 पञ्चमद्वारम्, दशधासामाचारी। नियुक्ति: 677-679 अश्ववदविनीते आज्ञाबलाभियोगी। // 456 //

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498